SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ६१ सूर्याभिविमानवर्ण' नम् ४०३: विशतितमसूत्रस्य टीकातो बोध्यम् । तेषां खलु भौमानां बहुमध्यदेश भागेअत्यन्तमध्यदेश भागे प्रत्येकम् एकैकस्मिन् भौमे सिंहासनं -सूर्यामदेवस्योपवेशनयोग्यं सिंहासनम् भणितव्यमिति पूर्वेण सम्बन्धः। तद्वर्णनं चैकविंशतित्रतो बोध्यम् सिंहासनवर्णकः सिंहासन वर्णनक पदसमूहः सपरिवार :- सिंहासनोपरिविजयदृष्यं तन्मध्येऽङ्कुशं तत्र च मुक्तादामं तद्वेष्टनमुक्तादामानि सन्तीति सकलपरिवारसहितो वोध्यः, एतद्वर्णनं - द्वाविंशतितममुत्रात् बोध्यम् । अवशेषेषु सिंहासनाधिष्ठितातिरिक्तेषु भौमेषु प्रत्येकं प्रत्येकम् तदन्तर्वर्तिनि एकस्मिन्नेकस्मिन् भौमे भद्रासनानि प्रज्ञप्तानि । भद्रासनवर्णनं द्वात्रिंशत्सूत्रादवसेयम् । तेषां खलु द्वाराणाम् उत्तमाऽऽकाराः - द्वारोपरिभागाः षोडशविधैः - षोडशप्रकारैः रत्नैः उपशोभिताः अलङ्कृताः, तद्यथा - रत्नैः - सामान्यतः कर्के तनादिभिः १ यावत्-यायानविमान के सम्बन्ध में इनका वर्णन २१ वें सूत्र को टीका में किया गया इन भौमों के बहुमध्यदेशभाग एक एक भौम में स्वयभिदेव के उपवेशनयोग्य एक सिंहासन कहा गया है. इन सि हासनों का वर्णन भी २१ वे सूत्रकी टीका में किया गया जानना चाहिए, सपरिवार सिंहासन का वन-विजयदृष्य, उसके मध्य में अंकुश, मुक्तादाम और मुक्तादाम को वेष्टन करनेवाली अन्य आर मुक्कामालाएं इत्यादि सब सिंहासन से लगता हुआ कथन- २२ वे सूत्र मैं किया गया है अवशेष -- सिहासन से अधिष्ठित भौम से अतिरिक्त भौमों में प्रत्येक भौम में भद्रासन कहे गये हैं। इन भद्रासनों का वर्णन २२ वे सूत्र में किया गया हैं इन द्वारों के ऊपर के जो आकार हैं-भाग हैं-वे १६ प्रकार के ककेतनादि रत्नों से अलंकृत हैं वे सोलह प्रकार के रत्न ये हैं- १ सामान्यरत्न कके तनादि वगैरह, २ बज्ररत्न, પણ સમજવું જોઇએ. ૨૧ માં સૂત્રની ટીકામાં એમનુ ં વર્ણન કરવામાં આવ્યું છે. એ સર્વ ઉપરિગ્રહોના અહુમધ્ય દેશભાગમાં દરેકે દરેક ઉપરિહમાં સૂયૅભદેવના માંટે એસવા ચેાગ્ય એક એક સિહાસન કહેવાય છે. એ સિંહાસનને લગતું વર્ણન પ ૨૧ મા સૂત્રમાં કરવામાં આવ્યું છે. સપરિવાર સિંહાસનનું વર્ણન એટલે વિજય 25 हृष्य तेना मध्यभागमा अङ्कुश, भुताहाभयने मुङतहाभने वीटजायेंसी બીજી મુકતામાળાએ વગેરે સ` સિંહાસનને લગતુ કથન ૨૨ મા સૂત્રમાં કરવામાં આવ્યું છે. મવશેષ એટલે કે જે ઉપરિગૃહામાં સિંહાસના નથી એવાં દરેકે દરેક ઉપરિગૃહામાં ભદ્રાસના કહેવાય છે. એ સર્વ ભદ્રાસનાનું વર્ણન ૨૨ મા સૂત્રમાં १श्वामां आव्यु छ, थे द्वारौनी उपर ने मार लाग छे ते १६ अारना કુકેતન વગેરે રત્નાથી અલંકૃત છે, તે સેાળ જાતના રત્ના આ પ્રમાણે છે—૧ સામાન્ય
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy