SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४०२ . राजप्रमीयसूत्र जानां, गरुडातिध्वजाना, कौश्चध्वजानां-क्रौचनामक पक्षिविशेषाकितध्वजाना, छत्रध्व नानां-छत्राङ्कितध्वजानाम् ऋक्षध्वजानाम्-नक्षाभिधवन्यपशुविशेपाङ्कितध्वजानां, शकुनिधनानां-पक्ष्यतितध्वजाना, सिंहध्वजानां-सिंहादित ध्वजानां वृषभध्वजानां-बलीव कितध्वजानां च प्रत्येकमष्टाधिकशतं बोध्यम् । तथा श्वेतानां शुल्लवर्णानां चतुर्विपाणनागवरकेतूनां चतुर्दन्तगजाङ्कितध्वजानाम् अष्टशतमस्ति । एवमेव-अनेनैवप्रकारेण सूर्याभे विमाने-सूर्याभविमानयतिनि एकैस्मिन् प्रत्येकस्मिन् द्वारे सपूर्वापरेण-पूर्वापरसंख्यासहितेन-चक्रध्वः जत आरभ्य नागबर केतुपर्यन्तानां दशसंख्यकानां ध्वजानां प्रत्येकमष्टोत्तरशतसंख्यकत्वात्सर्वसंकलनेन अशीत्यधिकं केतुसहस्र-केतूनां पताकानां सहस्र भवति-सम्पद्यते इति-एतत् आख्यातम्-तीर्थकरगणधरैरुक्तम्। . तेषां खलु द्वाराणाम् एकैकस्मिन् द्वारे पञ्चपष्टिः पञ्चपष्टिः भौमानि - उपरिगृहरूपाणि प्रज्ञप्तानि, तेषां खलु भौमानां भूमिभागाः उल्लोकाच भणितव्याः-वर्णनीयाः, ते च यानविमानम्य' यथा वर्णितास्तथैव तद्वर्णन मेक न्नामधेयता जाननी चाहिये. १०८ मृगाङ्कित ध्वजाए है। १.८ गरुडाकित ध्वजाए हैं, १०८ क्रौ'चाङ्कित ध्वजाए में. १०८ छत्रध्वजाए हैं, १०८ ऋक्ष-(रीछ) ध्वजाएं हैं । १०८ शकुनि ध्वजाए है। १०८ सिंह ध्वजाएं हैं । तथा १०८ ही वृषभध्वजाएं है। और १०८ ही शुक्लवर्णवाले एवं चार दांतोंवाले श्रेष्ठ नाग के चिन्हवाली नागवर ध्वजाएं हैं। इस प्रकार मूर्याभविमान के एक एक द्वार में चक्रध्वज से लेकर · नागवरध्वः ज़ायों तक सब ध्वजाए १०८० एकहजार अस्तिहोती हैं ऐसा तीर्थकर और गणधर देवोंने कहा है। उन द्वारों में से प्रत्येक द्वार में ६५.६५ भौम-उपरिगृह उपरके घर है। इन उपरिगृहों के भूमिभाग और उल्लोक (चंदरवा) यहां भणितव्य हैं। अतः जिस प्रकार से इनका वर्णन यानविमान के प्रकरण में किया गया है. उसी प्रकार से इनका वर्णन यहां पर करना चाहिये.. छ १०८. (२७) या छ. १०८ शनि वनमा छ. १०८ सियतमा છે. તેમજ ૧૦૮ વૃષભ દવાઓ છે. ૧૦૮ સફેદ રંગવાળા અને ચાર દાંતો વાળે શ્રેષ્ઠ નાગ (હાથીઓ) ના ચિન્હવાળી નાગવરી દવાઓ છે. આ પ્રમાણે સૂર્યાભવિમાનને દરેકે દરેક દ્વારમાં ચકધ્વજાઓ સુધી બધી ધ્વજાઓ ૧૦૮૦ છે. આમ તીર્થકર અને ગણધર દેવેએ કહ્યું છે. તે કારમાંથી દરેકે દરેક કારમાં ૫, ૬૫ ભૌમ-ઉપરિગૃહો -छ. ये परिनि भूमिमा मन Beats (A२i) मी भलाष्ट छ. मेथी યાન–વિમાનના પ્રકરણમાં જે પ્રમાણે એનું વર્ણન કરવામાં આવ્યું છે. તેમજ અડી.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy