SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ५२ सूर्याभविमानवर्णनम् ताऽऽद्याश्चत्वारः पूर्व-दक्षिण-पश्चिमोत्तरामु दिक्षु बोध्याः ते खलु अवत' सकाः सर्वरत्नमयाः-सर्वात्मना रत्नमयाः, अच्छाः यावत् प्रतिरूपाः, यावत्प देन तंग्राह्याणि पदान्यत्रैवसूत्रे लिखितानि, तेषां व्याख्या नद्वत, तस्य-पूर्वोक्तस्य खलु सौधर्मावत सकस्य महाविमानस्य पौरस्त्ये-पूर्वस्यां दिशि तियक्-असंख्येयानि असंख्यातानि योजनशतसहस्राणि योजनलक्षाणि व्यतिज्य-व्यतिक्रम्य अत्रअस्मिन् असंख्ययोजनलक्षतिर्यकमदेशात्परस्मिन् प्रदेशे खलु मर्याभस्य देवस्य, मूर्याभं तदाख्यं विमानं प्रज्ञप्तम, तस्य सूर्याभविमानस्य मानमाह-अर्धत्रयोदशानि-सार्धानि द्वादशयोतनशतसहस्राणि-योजनलक्षाणि-सार्धेद्वादशलक्षयोजनानि आपामविष्कम्भेण-दैय-विस्ताराभ्याम् प्रज्ञप्तः। एकोनचत्वारिंशत्शतसहस्राणि-लक्षाणि द्विपञ्चाशत् सहस्राणि अष्ट चत्वारिंशदधिकाप्टयोजनशतानि (३९५२८४८) परिक्षेपेण-परिधिना मूर्याभविमानं प्रज्ञप्तम् । इनि कृत संग्व्याः ऊनषष्टिसंख्याऽधिकाज्ञेया० ॥ ५॥ कहे गये हैं. जैसे-अशोकावतंसक १, सप्तपर्णावतंसक २, चम्पकासक ३, आम्रावतंसक, एवं बीच में सौधर्मावतंसक इसमें आदि के चार अबतंसक तो चार दिशाओं में हैं वे सब अवतसक सर्वात्मना रत्नमय हैं अच्छ हैं यावत् प्रतिरूप हैं-यावत् पद मे यहां-लक्षा, धृष्ट आदि पूर्वोक्त पोका संग्रह 'हुआ है। इस सौधर्मावतंसक महाविमान की पूर्वदिशा में असंख्यात लाख योजन पार करके-अर्थात् असंख्यातलक्षयोजनतिर्यकप्रदेश से आगे-प्रदेश में मूर्याभदेव का सूर्याभ नामका विमान कहा गया हैइस सूर्या भविमान का आयाम और विष्कंभ-लंबाई चौडाई-१२॥ लाख योजन का कहा गया है-तथा इसका परिक्षेप-परिधि-३९५२८४८ उनचालीस लाल बावन हजार आठसो अडतालोम योजन का कहा गया है।। म्. ५२ ॥ અશેકાવતંક ૧, સપ્તપણુવતંસક ૨, ચંપકાવવંસક ૩, આગ્રાવતંસક ૪, અને મધ્યમાં સૌધર્માવત સકરૂપ, આમાં પ્રથમ ચાર અવતંસકે તેં ચારે દિશાઓમાં છે–તે બધા અવતંસકે સર્વાભના–રત્નમય છે, અચ્છ–નિમ છે યાવત પ્રતિરૂપ છે યાવતું ५४थी मही 'लक्ष्णधृष्ट' पोरे पूर्वडिस पहने। संबड थया छ. आभा सौध:મવતંસક મહાવિમાનની પૂર્વ દિશામાં ત્રાંસા અસંખ્યાત લાખ એજન ઓળંગીને એટલે કે અસંખ્યાત લાખ યોજન તિય પ્રદેશથી આગળના પ્રદેશમાં સૂર્યદેવનું સૂર્યાભનામક વિમાન કહેવાય છે. આ સૂર્યાભવિમાનના આંયામ અને વિધ્વંભ (લંબાઈ પહોળાઈ) ૧૨ લાખ જન જેટલી કહેવામાં આવી છે. તેમજ તેની પરિધિ (પરિક્ષેપ) ૩૫૨૮૪૮ ઓગણચાલીસ લાખ બાવન હજાર આઠસો અડતાલ સ એજન જેટલી કહેવાય છે. પ્ર સૂ૦ ૫૨ +
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy