SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ - - - राजप्रमीयम् एवं परिक्षेपेण-परिधिना' असंख्येयाः योजनकोटीकोटी:- असंख्यातकोटीकोटीयोजनप्रमाण परिधियुक्तः। एवम्भूतः सौधर्मकल्पः अत्र अस्मिनमोधर्मकरपे स्वल सौधर्माणा-सौधर्मकल्पनिवामिनां देवानां द्वात्रिंशत् द्वात्रिंशसख्यानि विमाना. वासशतसहस्राणि-विमानरूपनिवासस्थानानां लक्षाणि भवन्ति-तिष्ठन्ति, इतिपतत आख्यानम्-कथिनम् । तानि ग्यलु विमानानि मर्वत्मना रत्नमयानि अच्छानि-आकाशस्फटिकवत निर्मलानि 'यावत् यावत्पदेन-लक्षणानि-- लक्ष्णानि, घृष्टानि नीरजांसि, निप्पङ्कानि, निकटच्छायानि, सममाणि, समरीचिकानि, सोयोतानि, प्रामादीयानि, दर्शनीयानि अभिरूपाणि एतानि संग्राद्याणि व्याख्या च चतुर्दशस्त्रतो बोध्या। तथा-प्रतिरूपाणि, अस्यापि व्याख्या तत एव बोध्या । तेषां पूर्वोक्तानां खल्लु विमानानां बहुमध्य. देशभागे-अत्यन्तमध्यदेश मागे पञ्च-पञ्चसंख्याः अवतसका:-विमानानां शिरोभूषणविशेषायमाणा-श्रेष्ठविमाना इत्यर्थः प्रज्ञप्ताः, तद्यथा-अशोकावनसकः१, सप्तपर्णावतंसकः३, चूतावतंसकः४, मध्ये-सौधर्मावतंसका५ । सौधर्मकल्प है. इस सौधर्मकल्प में-सौधर्मकल्पनिवासी देवों के ३२ लाख विमानरूप निवासस्थान हैं ऐसा जिनेन्द्र देवों ने कहा है । ये सब विमान सर्वात्मना रत्नमय हैं। आकाश एवं स्फटिकमणि की तरह निर्मल हैं। यहां यावत् पद से- लक्ष्ण, घृष्ट, नीरज, निप्पंक, निष्ककटछाय, सप्रभ, सम, रीचिक, सोदधोत, :प्रासादीय, दर्शनीय, अभिरूप ' इन सब पदों का संग्रह हुआ है इन पदों की व्याख्या १४ वे मूत्र में की जा चुकी है. अतः वहीं से इसे जानना चाहिये, तथा प्रसादीय हैं. इसका भी अर्थ उसी १४ वें सूत्र में लिखा जा चुका है. इन विमानों के बहुमध्यदेशभाग मेंअत्यन्तमध्यस्थान में पांच अवत'मक-शिर के आभूषण जैसे श्रेष्ठ विमान પ્રમાણ વાળી છે, એ તે સૌધર્મ કર્યું છે. આ સૌધર્મકલ્પનિવાસી દેના ૩ર લાખ વિમાન રૂપ નિવાસસ્થાને છે, આમ જિનેન્દ્ર દેએ કહ્યું છે. આ સર્વ વિમાને સર્વાત્મક રત્નમય છે, આકાશ. અને સ્ફટિક મણિની જેમ તે નિર્મળ છે. અહી યાવત્ ५४ थी लक्षण, घृष्ट, नीरज, निष्पंक, निष्ककट, छय, समभसमरीचिक, सोयोत, मासादीय, दर्शनीय, अभिरूप ' 20 से पहोना संयई थयो छ, । બધાં પદેની વ્યાખ્યા ૧૪ માં સૂત્રમાં કરવામાં આવી છે. એથી જિજ્ઞાસુઓએ ત્યાંથી જાણી લેવું જોઈએ. તેમજ તે પ્રાસાદીય છે. આને અર્થ પણ ૧૪ મા સૂત્રમાં સ્પષ્ટ કરવામાં આવ્યું છે. આ વિમાન બહુમધ્ય દેશભાગમાં, અત્યંત મધ્યસ્થાનમાં પાંચ અવતંસ-મસ્તકના આભૂષણની જેમ શ્રેષ્ઠ વિમાને કહેવામાં આવે છે. જેમ કે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy