SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ सुवाधिनी टीका. सू ५२ विमा वर्णन ३२५ , शतम'रुययोजनानि, व्यतित्रज्येति परेणान्वयः एवम् अनेन मकारेण सहस्राणि बहूनि योजन सहस्राणि तथा शतसहस्राणि - बहूनि योजनशतसहस्राणि बहुलक्षयोजनानि तथा बही :- बहुरूपाः योजनकोटो बहुकोटो योजनानि, तथा बही योजन शतकोटो:- बहुशतकोटि संख्ययोजनानि, बहीः योजनहरूकोटी :- बहुत्र कोटियोजनानि, तथा बहुव्यः योजनशतसहस्र कोटी :- बहुलक्ष कोटिम रुपयोजनानि, बह्व्यःयोजनकोटीकोटी :- बहुकोटीकोटी योजनानि ऊ दूर व्यतित्रज्यव्यतिक्रम्य उल्लङ्घयत्यर्थः, अत्र अस्मिन् सार्धरज्जुममाणे मदेशे खलु सौधर्मोनाम कल्पः प्रज्ञप्तः कथितः स कीदृश: ? इत्यत्रार-पाचीनावाचानाऽऽयतःपूर्वपश्चिम र्थः इत्यर्थः उदग्दक्षिणविस्तीर्ण:[:- उत्तर- - दक्षिणयो- दिशा विस्तारप्राप्तः, अर्थ वन्द्रपस्थान संस्थिनः अर्थविभकचन्द्राकारवत् स स्थितः अचिर्मालिकिरणसमूहसम्पन्नः स चामौ भाराशिवः - युतिममूहसम्पन्नवर्णसदृशः पुनः स आया विष्कम्भेन आयामेन विष्कम्भेनच असंख्येयाः योजनकोटीफोटो :- असंख्यातकोटीकोटी योजनममागायामविष्कम्भयुक्त इति समुदितार्थग : हजार योजनों को, अनेक लाख योजनों को, अनेक करोड योजनों को तथा अनेक योजनकोटि को, अनेक शतकोटियोजनों को, अनेक सहस्र कोटि योजनों को, अनेक लक्ष कोटि योजनों को और कोटिकोटी योजनों को उल्लङ्घन करके अर्थात् ऊपर में इतनी दूर जाकर आये हुए स्थान पर - १॥ डेढ राजूप्रमाण प्रदेश में - सौधर्म नामका कल्प कहा गया है. यह कल्प पूर्व से लेकर पश्चिम तक आयत - दीर्घ है, तथा उत्तर से लेकर दक्षिणदिशा तक विस्तीर्ण है-विस्तार को प्राप्त है इसका आकार अर्धविभक्तचन्द्र के जैसा है. वर्ण इसका घुतिसहस्र से सम्पन्न है असंख्यात कोटीकोटी योजन प्रमाण आयाम एवं विष्कम्भ से यह युक्त है. तथा इसकी परिधि भी असंख्यात कोटीकोटी योजनप्रमाणवाली है ऐसा यह દૂર જઇને યોજના, ઘણા લાખ યોજના, ઘણા કરોડ યાજને તેમજ ઘણા કોટિ યોજને અનેક શ્રુત કોટિ યોજના અનેક સહસ્ર યાચેજના અનેક લક્ષ કાટિ યોજને અને અનેક કાટિ કેટિ ચાજને એળગીને એટલે કે ઉપર આટલે અધે આવેલા સ્થાન ઉપર ૧ા રજૂ પ્રમાણ પ્રદેશમાં સૌધર્મ નામક કલ્પ કહેવામાં આવે છે. આ કલ્પ પૂર્વથી પશ્ચિમ સુધી આયત–દી લાંબા-છે. તેમજ ઉત્તરથી દક્ષિણ દિશા સુધી વિસ્તી છે. તેને આકાર અવિભકત ચંદ્ર જેવા છે. તેને વર્ણ તિસમૂહથી સંપન્ન છે. અસંખ્યાત ફાટી કોટી યેજન પ્રમાણ આયામ અને વિષ્ણુભથી આ યુક્ત છે. તેમજ તેની પરિધિપણુ અસંખ્યાત કાટી કેટી - ચાજન
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy