SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्र वह जपणं विजएणं बाति, वदाविता एयमाणत्तियं पञ्चपिणंति ।। सू० ४९ ॥ छाया-ततः खलु ते बहवो देवकुमाराश्च देवकुमारिकाश्च गौतमादिकानां श्रमणानां निग्रन्थानां दियां देवद्धि दिव्यां देहाति दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाटकम् उपदर्य श्रमणं भगवन्तं महावीरं विकृत्वादक्षिणप्रदक्षिणं कुर्वन्ति, कृत्वा बन्दन्ते नमम्यन्ति, वन्दिन्वा नमस्यित्वा यत्रैव मर्याभो देव. म्तत्रैव उपागच्छन्ति, उपागम्य सूर्या में देवं करतलपरिगृही। शिर आवर्त मस्तके अञ्जलिं कृत्वा जयेन विजयेन वादयन्ति, वयित्वा पवमाज्ञप्तिका प्रत्यर्पयन्तिामृ.४९॥ 'तएण ते बहवे देवकुमारा य देवकुमारियाओ य' इत्यादि । मूत्रार्थ-(तएणं)इसके बाद (ते बहवे देवकुमारा य देवकुमारियाओ य) उन सब देवकुमारों ने और देवकुमारिकाओं ने (गोयमाइयाणं समणाणं निगंथाणं दिन देवि दिव्यं देवजुई दिव्व देवाणुभाव दिव्यं यत्तीसइबद्धं नाडयं उबदसित्ता समणं भगवं महवीरं तिकतो आयाविणपयाहिणं करेंति) गीतमादि श्रमण निन्धों को दिव्य देवर्द्धि, दिव्यदेवधुति, दिन्य देवा. नुभाव और दिव्य बत्तीम प्रकार के नाटक को दिवाकर श्रमण भगवान महावीर को तीन बार आदक्षिण प्रदक्षिणा की. (करिता वंदति, नमसंति. वंदित्ता नमंसित्ता जेणेव मूरियाभ देवे तेणेव उवागच्छति) तीन बार आदक्षिण प्रदक्षिण करके फिर उन्होने उनको वन्दन किया-नमस्कार किया. वन्दन नमस्कार करके फिर वे जहां मर्याभदेव था-वहां पर आये (उवागच्छित्ता सूर्यायाभ देवं करयलपरिग्गहियं सिरसावत मत्थए अंजलि कुटु जएणं विजएण' तएणं ते बहवे देवकुमारा य देवकुमारीओ य । सूत्राथ:-(तएणं) त्या२ ५छी (ते बहवे देवा माराय देवकुमारीओ य)ते मया हेमा। तभा देवाभारिमामे (गोयमाइयाणं समणाण निग्गथाण' दिव्यं देवि दिव्य देवजुई दिय देवाणुमावं दिन बत्तीसइबद्ध'नाडय उव. दंसित्ता समणं भगवं भगवं महावीर तिवदुत्तो आयाहिणपयाहिणं करेंति) ગૌતમ વગેરે શ્રમણ નિને દિવ્ય દેવવ્રુતિ, દિવ્ય દેવાનું લવ અને દિવ્ય બત્રીસ પ્રકારના નાસ્યોને બતાવીને શ્રમણ ભગવાન મહાવીરની ત્રણ વખત આદક્ષિણ કરી. (करित्ता बंदंति, नममंति, वंदित्ता नमंसित्ता जेणेव मूरियाभे देवे तेणेव उवागच्छति) जरा मत मासिएY प्राक्षिा ४शन तेभर पहन तेभर नभा२ ર્યા. વંદન અને નમસ્કાર કરીને પછી તેઓ બધાં જ્યાં સૂયાભદેવ હતું ત્યાં ગયા.
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy