SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३८ सूर्याभेण नाव्यविधिप्रदर्शनम् ३१९ Z शनैःघनरूपतां प्राप्तम् ३, रोचितावसानं - यथार्थीकृतान्तम् अन्ते सत्यापिनंसङ्गीतरागमिति भावः । या गीतश्रोतुभ्यो रोचितं-रुचिविषयीकृतम् अत्र सानम्-अन्तो यस्य तत् । चः समुचये |४| ततः खलु ते देवकुमाta 'देवदेवकुमारare afir पदर्शयन्ति तद्यथा - अञ्चित १, रिि तम् २ आरभट ३ भसोल ४ च । ततः शेयमानानन्तरं खलु ते देवकुमाराः च पुनः देवकुमारिकाच चतुर्विध-चतुःप्रकारम्, अभिनय - गात्रं चे याम् अभिनयन्ति - कुन्ति तद्यथा-दान्तिकम् १, मात्यन्तिकम् २ मा मनोनित ३, अन्तर्मध्यावसानिमिति ४ एतानभिनान कुर्वन्ति ॥ ४८॥ मूलम् - तरणं ते बहवे देवकुमाराय देवकुमारियाओ य गोयमाझ्याणं समणाणं निग्र्मथाणं दिव्वं देवि दिव्वं देवजुई दिव्वं देवाभाव दिव्वं वत्तीसड़बद्ध नाडयं उवदंसित्ता समणं भगवं महावीरं तिक्तो आयोहिणपयाहिणं करेंति, करिता वदति नमसंति, वंदिता नसंसित्ता जेणेव सूरिया देवे तेणेव उवागच्छति उबाग च्छित्ता सूरियामं देव कर पल परिग्गहियं सिरसावत्तं सत्थए अंजलि उसे अलंकृत किया और फिर उसे बोलनारूप में प्राप्त कराया, रोचितामान-अन्न सङ्गीत के राग से सत्यापित किया - अथवा जो गाना अन्त में गीत श्रोत जनों की रुचि का विषयभूत हो जाता है ऐसा उसे किया. 1 उन्होंने चार प्रकार की नाटक विधि का प्रदर्शन किया वह नाटकविधि अञ्चिन, रिमित, आग्भट और भमोल के भेद से चार प्रकार की है । इसके बाद उन सब देवकुमारों ने एवं देवकुमारिकाओं ने शरीर की चे स्टारूप चार प्रकार का अभिनय किया. जो ऊपर दिलाया जा चुका है । ४८ । ઘોલના રૂપમાં પ્રાપ્ત કરેલું, ચિતાવસાન ૪ અને છેવટે સંગીતના રાગથી સંસ્કાર યુક્ત કરાયેલુ અવા તા જે ગીતે શ્રોતાએના માટે રુચિકર થઈને વિષયભૂત થાય છે એવુ ગીત તેમણે ગાયું. ત્યાર પછી તેમણે ચાર જાતની નાટકવિધિનું પ્રદર્શન કર્યું. તે નાટકવિધિ અચિત, રિભિત, આરભટ, અને ભમેલના ભેદથી ચાર પ્રકારની છે. ત્યાર પછી તે દેવકુમાર તેમજ દે કુમારિઓએ શર રની ચેષ્ટાર્ઈ ચાર પ્રકારના ભિનયાનું પ્રદર્શન કર્યું. એમની વિગત ઉપર પ્રમાણે જ સમજવી ॥ સ૦ ૪૮ો
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy