SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू ३५ सूर्याभस्य समुद्धातकरणम् णाणामणिग्यणभूसणविरोइयंगमंगाणं चंदाणणाणं चंदद्धसमललाडाणं चंदाहियसोमदंसणाणं उकाणं विव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं हसियभणियचिट्रियविलाससालय संलावनिउणजु तोवयोरकुसलाणंगहिया उजाणं अटूसयं नदृसज्जाणं. देवकुमारे। याणं णिग्गच्छइ ॥ सू० ३५॥ ... छाया--तदनन्तरं च खलु नानामणिरत्न यावत् पीवरं प्रलम्ब वाम भुजं प्रसारयति, ततः खलु सहशीनां सत्वचा सहग्वयसां सदृशलावण्यरूपयौवनगुणोपपेतानाम् एकाऽऽभरणवसनगृहीतनिर्योगानां द्विधातः संवेल्लिताग्रन्यस्तानाम् आविद्धतिलकाऽऽमेलानां पिनद्धग्रैवेयककञ्चुकानां नानामणि अब सूत्रकार इस ३५ वें मूत्र द्वारा यह प्रकट करते हैं कि मूर्याभदेव की वाम भुजा से १०८ देवकुमारिकाएँ निकलीं-'तयाणंतरंच ण णाणामणि' इत्यादि। मन्त्रार्थ-(तयाण'तरचण) इसके बाद उस मुर्याभदेवने अपने (वामं भुयं पसारेई) बांये हाथ को पसारा यह उपका बांया हाथ भी दाहिने हाथ की तरह ही णाणामणि जाव पीवर पलंब) अनेक प्रकार की मणियों के. यावत् बहुमूल्य आभूषणों से युक्त था पुष्ट था. और लम्चा था. (तओणं सरिसयाणं सरित्तयाण', सविधयाण सरिसलावण.. रूपजोधणगुणोववेयाण एगाभरणबसणगहियनिजोयाण. दुहओ सवेल्लियग्गनियत्योगं, .. आविद्वतिल यामे लाग) उसके समान आकार સૂત્રકાર હવે આવા પત્રીસમાં સૂત્રવડે એ વાત પ્રકટ કરવા માંગે છે કે તે સૂર્યાભદેવની आणी मुन्नथी १०८. देवमारियो 42 is ' तयाण तरं च णं णाणामणि'. इत्यादि ।म् ३५। सूत्राथ-- (तयाण तरच ण) त्या२ पछी ते सूयानवे पोताना (वामं भयं: पसारेई) ॥ हाथने असाय. तेnt 20 मा डाय ५४ मा यिनी र (णाणामणि जाव पीचर पलंबं) gil. andना भाणु माथी यावत् भूय.. माभूषणोथी युत तो मने id st ( त ओणं सरिसयाण सरित्तयाणं .. सरिव्ययाण सरियलावण्यरूवजोयणगुणोववेयाण, एगाभरणवसणगहिरा ... निजोयाण. दुहओ संवेल्लियग्गनियस्थीणं, आविद्धतिलयामेलाण) तेभयो ". સરખી આકૃતિવાળી, સરખા વર્ણવાળી, સરખી ઉંમરવાળી, લાવણ્ય રૂપ યૌવન ગુણ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy