SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६० राजप्रनीय सूत्रे विनिर्गमेनासहितोय संगताः- नाट्यविधि स एव फेनकः, स चात्र तद्विनिर्गमपरस्तेन फेनकन फेन आवतः वेष्टनमिति सफेनकाssवर्तस्तेन रचिताः कृताः, योग्याः, प्रलम्बा=दीर्घाः प्रलम्बमानाः, वस्त्रान्ताः - वस्त्राग्रभागा यस्य (निवसनस्य ) तत् तथा तम्, चित्रं चित्रवर्णसम्पन्नं देदीप्यमानं प्रस्फुरत् निवसनं परिधानवस्त्र येषां ते तथाभूतास्तेषाम्, तथा एकावलिकण्ठरचितशोभमानत्रक्षः पूर्णभूष गानाम् - कण्ठरचिता- कण्ठे-गले रचिता-धारिता या एकावलिः - नानाविधमणिग्रथितहारः सा एकावलिकण्ठरचिता, तथा शोभमानं - शोभां प्राप्नुवद् वक्ष:- उःस्थलं येषां ते च ते पूर्णभूषणाः- पूर्णानि प्रचुराणि भूषणानि येषां ते तथा तेषाम् अत्र मूळे 'परिवत्थ' शब्दो देशीयः पूर्णार्थस्तेनोक्तोऽर्थः । नाटय सज्जानां - - नृत्यतत्पराणाम् एतादृशानां देवकुमाराणाम् अष्टशतं निर्गच्छति तदक्षिणा जान्निस्सरति ॥ ३४ ॥ अथ सूर्यामदेव नामजादष्टोत्तरशतसंख्य देवकुमारिकाणां निर्गमनमाहमूलम् — तयाांतरं च णं णाणामणि जाव पीवरं पलंबं वामं . भुयं पसारेइ तओ णं सरिलयाणं सरित्तयाणं सरिव्वईणं सरिसलावण्णरुव जोन्वणगुणोत्रवेयाणं एगाभरणवसणगहिय निजोयाणं दुहओ संवेधियग्गनियत्थीणं आविद्ध तिलया मेलाणं पिणद्धगेवेज कंचुईणं 1 अग्रभाग ऐसे थे जो फेन के विनिर्गम से सहित वेष्टन से नाट्यविधि के योग्य किये हुए थे. तथा लम्बे थे. इस पहिरे हुए वस्त्र का वर्ण विचित्र था, तथा यह स्वय देदीप्यमान था. इनका वक्षःस्थल इनके द्वारा कण्ठ धृतनानामथिग्रथित हार से शोभा को पा रहा था. इस तरह वे प्रचुर भूपणोंवाले थे. यहां 'परिहत्थ' यह देशीय शब्द है और इसका अर्थ पूर्ण ऐसा है । सबके सब देवकुमार नृत्य करने में तत्पर बने हुए थे || सु० ३४ ॥ ભાગ બાંધેલી હતી. અને તેમણે જે અધેવસ્ત્ર પહેરેલુ હતુ. તે વસ્ત્રના આગળના એવા હતા કે જે ફીણુના વિનિ`મ સહિત વેષ્ટનથી નાટ્યવિધિ માટે ચેાગ્ય-અનાવેલો હતા. તેમજ લાંબે હતા. તે વસ્ત્રના વર્ણ વિચિત્ર હતા તથા તે વસ્ત્ર જાતે ચમકી રહ્યું હતું તેએએ અનેક મણિએના ગુંથેલા હારો ધારણ કરેલા હતા જેથી તેમના વક્ષા સુથેભિત થઈ રહ્યા હતા. આ પ્રમાણે તે સર્વે પુષ્કળ પ્રમાણમાં આત્મपांगोथी सुसन्न्ति हता. अहीं' 'परिहत्थ' आा हेशीय राष्ट छे भने म सम्हा અથ ‘પૂર્ણ” એવા હાય છે એ સર્વ દેવકુમારો નૃત્ય કરવામાં તત્પર થઇ રહ્યા હતા સૂ.૩૪ા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy