SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयमंत्र हेमन्तिकबालिकार्यस्तस्य हेमन्ते भवो यो बालिका बाल एव बालिकः अत्र विनया- . दित्यादृक् स चासौ मयंश्चेति हैमन्निकवालिक सूर्यस्तस्य हेमन्तऋतुभवत्राल. यस्य यो वर्णः तादृशो वो दिव्ययानविमानस्य, एवमग्रेऽपि. तथा-खादिरानाराणां-खदिरदाहेन ये अङ्गारा:-अग्नयस्तेपाम, कीदृशानां तेपाम् ? रात्री प्रज्वलितानाम्, तथा-जपाकुसुमवनस्य-जपाव्यपुष्पवनस्य, तथा किंशुकवनस्यपलाशबनस्य, तथा-पारिजानवनस्य-पारिजातनामकपुष्पवनस्य कीदशस्य?सर्वना-सर्वालु दिक्षु लमतन:-अविदिक्षु च सामस्त्येन सममितस्यसम्यकपुष्पितस्य याशो वर्णस्तादृशो को दिव्ययानविमानस्य बोध्यः । अत्रान्तरे शिष्यः पृच्छति-भवेद् एतद्रपः स्यात् ? एतेषां यो वर्णस्तत्सनो यानविमानस्य वर्णो भवेत् ? गुरुरुत्तरयति-नो अयमर्थः समर्थः किन्तु उपमा नमात्रप्रदर्शनमिदम् । तस्य खलु यानविमानस्य वर्णः इतः-उक्त प्रकारक मर्या. दिसकाशात् इप्टतरका-रक्तेन वर्णनातिशयेनाभीप्सितएव-यावत्-यावत्पदेनकान्ततरक एव, मनोज्ञतरक एव, मनोऽमतरक एव' एतत्तदमा वोध्या, वर्णन प्रज्ञप्तः' : एषां व्याख्या पञ्चदशमूत्रनोऽत्र सेया। तस्य यानविमानस्य गन्धः च-पुनः स्पर्शः कीदृशः ? इत्यपेक्षायामाहयथा मणीना-मणीनां गाहशो गन्धः स्पर्शश्च तादृशोऽम्यापि वोध्यः । मगोनां गन्धस्पर्शयोर्णनमष्टादशतमे एकोनविंशतितमे च मृत्रे विलोकनोयम् । नतः तदन्तरं खलु सः-पूर्वोक्तः आभियोगिको देवः दिव्यं यानविमानं विकरोति, विकृत्य यत्रत्र सूर्याभो :देव आसीत् तत्रैय उपागच्छति, उपागम्य मूर्याभं देवं करतलपरिगृहीतं यावत्-यावत्पदेन 'दशनखं, शिर आवतं, मस्तके, • अजलिं, कृत्वा, जयेन, विजयेन, कईयति, वयित्वा एताम्, आशतिकाम्' इत्येतत्पदसदी वोटयः, प्रत्यर्पयति एपां व्याख्या गता ॥ मु० २३॥ मूलम्त एणं से सूरियामे देवे आभियोगियस्स देवस्स अंतिए एयमनॊ निसम्म हट्ट जाव हियए दिव्वं जिणिदाभिगमणजोग्गं उत्तरवेउव्वियरूवं विउव्वइ, विउव्वित्ता चउहि अग्गमहिसीहि सपरिवाराहि, दोहि अणीपहि, तं जहा-गंधव्वाणीएण य णट्टाणीएण यं सद्धि संपरिखुडे तं दिव्वं जाणविमाणं अणुपयाहिणी करेमाणे २ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दुरूहइ, दुरुहिता जेणेव सीहा
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy