SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १०३ सुबोधिनी टीका. स. २३ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था किंसुयवणस्स वा पारिजायवणस्त वा सवओ समंता संतुभियन्स भवे एथारूवेसिया? णो इणट्रेसमटे, तस्ल णं दिव्वस्स जाणविमाणस्त एत्तो इटुतराए चेव जाव वणेणं पण्णत्ते, गंधो य फासो य जहा मणीणं. तएणं से आभियोगिए देवे दिव्यं जाणविमाणं विउव्वइ, विउव्वित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छइ, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पञ्चप्पिणेइ ॥ सू० २३ ॥ छाया-तस्य दिव्यस्य यानविमानस्य अयमेतद्रूषो वर्णावासः प्रज्ञप्तः, र यथानामकः अचिरोद्गतस्य वा हेमन्तिकबालिकसूर्यस्य वा खदिराझाराणां वा रात्रौ प्रज्वलितानां वा जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः समन्तात् सङ्कुमुमितस्य भवेद् एतद्रूपः स्यात?, . 'तम्म ण दिव्यस्त जाणविमाणस्स' इत्यादि। मूत्रार्थ-(तस्स णं दिव्वस्स जाणविमाणस्स) उस पूर्वोक्त यान विमान का (इमेयारूचे) ऐसा यह (वण्णावासे) वर्णावास (वर्णन पद्धति) (पण्णत्ते) कहा गया है- (से जहानामए अइरुग्गयस्स. वा हेमंतियवालियमूरियरस वा, खाइलिंगालाण वा रत्ति पन्जलियाण वा) जैसा वर्ण अचिरोद्गत-सद्य उदित हुश्-तुरत उगे हुए-हेमन्तऋतु के वालमूर्य का, तथा रात्रि में प्रचलित हुए खेर के अङ्गारों का, (जवाकुसुमवणस्त वा) जपा पुष्प के वन का (किंसुययणस्स चा) पलाशवृक्ष के पुष्पवन का (पारिमायणस्म वा मषी समंता संकुसुमियस्स) तथा चारों दिशाओं एवं चारों विदिशाओं की ओर - .. 'तस्स ण दिव्वस्त जाणविमाणस्स' इत्यादि। सूत्रा--(तम्स ण दिबस्स जाणविमाणस्स) ते पूरित थानविमाननी (इमेयारूवे) 241 24t (चण्णावासे) वशुन १२ (पण्ण") ४ामा मा छ. (से जहां नामए अइरुग्गयस्स वा हेमंनियवालियसरियस्सं वा, खाइलिंगा लाण वा रतिं पज्जलियाण वा) वो २ अधिश २-तरत य पासा | હેમંત ત્રતુના બાળ સૂર્યને, તેમજ રાત્રિમાં પ્રજવલિત થયેલા ખેરના અન્ના (અગ્નિ न (जवाकुसुमवणस्स वा) aru (सूह) Yपना बनना (किंसुयवस्था वा) साथ वृक्षना धु०५ बननी (पारिजायवणस्स वा सवओ समंता संसुमियस्स) તેમજ ચારે દિશાઓ અને, અને વિદિશાઓમાં સારી પેઠે પુષિત થયેલાં પરિજાત
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy