SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ : १९२ राजप्रश्नीयम सनस्य पौरस्त्ये-पूर्वस्यां दिशि अत्र खलु मूर्याभस्य देवस्य सपरिवाराणांपरिवारसहितानां चतसृणामग्रमहिपीणां-कृते चतस्रो भद्रासनसाहस्री:-चतुः सहस्रसंख्यानि भद्रासनानि विकरोति । तस्य खलु सिंहासनस्य दक्षिणपों रस्त्ये-अग्निकोणे अत्र खलु मूर्याभस्य देवस्य आभ्यन्तरपरिषदः अष्टानां देवसाहस्रीणाम्-अपमहस्रसंख्यानां कृते अष्ट भद्रासनसाहस्रीः-अष्टसहस्रसंख्यानि भद्रासनानि विकरोति । एवम्-अनेन प्रकारेण दक्षिणे-दक्षिणस्यां दिशि मध्यमपरिषदः दशानां देवसाहस्रीणां-दशसहस्रसंख्यानां देवानां दश भद्रामनसाहस्री:-दशसहस्रसंख्यानि भद्रासनानि विकरोति। दक्षिणपश्चिमे-नैऋत्यकोणे बाह्यपरिपद द्वादशानां देवसाहस्रीणां द्वादशसहस्रसंख्यानां, देवानां द्वादश भद्रासनमासी:-द्वादशसहस्रसंग्व्यानि भद्रासनानि विकरोति। पश्चिमे पश्चिमायां दिशि ससाना--सप्तसंख्यानां अनीकाधिपतीनां--सन्यनायकानाम्,--सप्त-सप्तसंख्यानि भद्रासनानि विकरोति । तस्य स्खलु सिंहासनस्य-चतुर्दिशि-पूर्वादिदिकचतुष्टये. अत्र खल सूर्याभस्य देवस्य षोडशानाम् आत्मरक्षकदेवसाह स्त्रीगां-पोडशसहस्रसंख्यानामात्मरक्षकदेवानाम्, घोडश भद्रासनसाहस्रीःपोडशसहस्रसंख्यानि भद्रासनानि विकरोति, तथा पौरस्त्ये-पूर्वस्यां दिशि चनसः साहस्रीः-चत्वारि सहस्राणि, दक्षिणे-दक्षिणस्यां दिशि चतस्रः साहस्री, पश्चिमे-पश्चिमायां दिशि चतस्रः साहलीः, उत्तरे-उत्तरस्यां दिशि चतस्रः साहस्रोः भद्रासनानां विकरोति सर्वसंख्यया सप्ताधिकॉनि चतुः पश्चाशत्सहस्राणि (५४००७) भद्रासनानां विकरोतोति भावः ॥ मू० २२ ॥ ___ मूलम्-तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वपणावासे पण्णत्ते, से जहानामए अइरुग्गयस्स वा हेमंतिय बालिय सूरियस्त वा खाइलिंगालाण वा रत्तिं पजलियाण वा जवाकुसुमवणस्स बा बाद में उस सिंहासन की पूर्वदिशा में सूर्याभदेव की सपरिवार चार अग्रमहिपियों के लीये चारहजार भद्रासनों की विकृर्वणा की, इत्यादि टीका का समस्त अर्थ मूलार्थ के जैसा ही है इस तरह उस आभियोगिक देवने ५४००७ भद्रासनों की चिकुर्वणा ।। मू० २२ ।। વિદુર્વણા કરી. ત્યાર પછી તે સિંહાસનની પૂર્વ દિશામાં સૂર્યાભદેવની સપરિવાર ચાર ર૪, (પ્રધાન) મહિલીએના માટે ચાર હજાર ભદ્રાસનની વિકૃણા કરી. વગેરે ટીકાને સંપૂર્ણ અર્થ મૂળ-અર્થ જે જ છે, તેમ સમજી લેવું જોઈએ. આ રીતે તે આભિગિક દેવે ૫૪૦૦૭ ભદ્રાસનની વિમુર્વણ કરી. એ સૂત્ર રર
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy