SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू, २२ भगवद्वनन्दनाथ सूर्याभस्य गमनव्यवस्था २-इतस्ततो मनाऋ चलनेन चलायमानानि । अत एवं प्रझझमानानि -परस्परं सम्पर्कवशात् पुनः २ शब्दायमानानि, . तथा-उदारेण-दुरगामिना शब्देनेति परेणान्वयः, पुनः कीदृशेन शब्देन ? मनोज्ञेन-मनोऽनुकूलेन, मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह. मनोहरेण-श्रोतृणां चित्ताऽऽकर्ष केण, पुन:-कर्णमनोनितिकरेण मतिश्रोतृश्रवणमनःप्रसादकेन-श्रोतहृदयसुखोत्पाद.. केनेति भावः, एतादशेन शब्देन तान्-यानविमानासान् प्रदेशान् सर्वतःसर्वासु दिक्षु समन्तात्-सर्वास्तु विदिक्षु-आपूरयन्ति २-अतिशयेन व्याप्तवन्ति सन्ति श्रिया-शोभया अतीव २-अतितराम् उपशोभमानानि-विराजमानानि मुक्तादामानि तिष्ठन्ति-सन्ति ।। : ततः-तदन्तरं खलु स:-पूर्वोक्तः · आभियोगिको देवः तस्य-पूर्वोक्तस्य लिहासनस्य अपरोत्तरे-वायव्यकोणे, उत्तरपौरस्त्पे-ईशानकोणे, अत्र वायव्यकोणे ईशान कोणे च खलु सर्यास्य देवस्य चतसृणां सामानिकमाहस्रीणांचतुः सहस्त्रसंध्यानां सामानिकानाम्-सामानिकदेवानाम् कृते चतनो भद्रामनसाहला:-चतुः सहस्रसंख्यानि भद्रासनानि विकरोति, नस्य बलु सिंहावार २ कंपित होता रहता था. अतः इधर उधर वह चलायमान हो जाता था-एक देसरी माला से वह परस्पर में मिल जाता था-इस मिलाप से जो शब्द निकलता वह शब्द यान विमान के आसन्न-समीप के प्रदेशों को सब विशाओं में और सब विदिशाओं में व्याप्त किये रहता. यह शब्द मनोज्ञ-मनोऽनुकूल, श्रोतुजनों के चित्त का आकर्षक होने से सनोहर तथा कान और मन को शान्ति के कारण श्रोत्र हृदय को सुखोत्पादक था. इस तरह यह मुक्त दाम अपनी शोभा से बहुत ही अच्छी तरह से सुहाबना बना हुआ था. इसके बाद उस आभियोगिक देवने उस पूर्वोक सिंहासन के अपरोत्तर-वायत्यकोने में, एवं ईशान में, सूर्याभदेव के चारहजार सामानिकदेवों के लिये चारहजार भद्रासनों की बिकुर्वणा की' હતે. એક બીજી માળાઓથી જ્યારે તે અથડાતો ત્યારે તે અથડામણથી ઇવનિ નીકળતે તે ઇવનિ યાનવિમાનની પાસેના પ્રદેશની ચારે તરફ ચારે દિશાઓ તેમજ વિદિશાઓમાં ઇવનિ થતું રહેતું હતું. આ શબ્દ મનોજ્ઞ, મનને અનુકૂળ સાંભળનારા લોકોને ગમે તેવો આકર્ષક, મનોહર તેમજ કાન અને મનને શાંતિ આપનાર હેવા બદલ શ્રોતાના હદયના માટે સુખ આપનારે હતું. આ પ્રમાણે આ મુકતાદામ પિતાની શેભાથી બહુ જ સરસ રીતે સેહામણું થઈ ગયું હતું. ત્યાર પછી તે અભિગિક દેવે તે ઉક્ત સિંહાસનને અપત્તર (પશ્ચિમેત્તર) વાયવ્ય કોણમાં, અને ઈશાનમાં સૂયમદેવના ચાર જાર સામાનિક દેના માટે ચાર હજાર ભદ્રાસની
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy