SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९७ गजशीयसूत्रे भागविभक्तकुम्भपरिमाणकैः तदर्बोच्चत्वप्रमाणैः-प्रथममुक्कादामप्रमाणापेक्षा श्रोच्चत्वपमाणयुक्तः मुतादामभिः सर्वतः-मर्गतु दिक्षु, समन्तात् मनु विदिक्षु सामस्त्येन संपरिक्षिप्तं परवेष्टितम्। तानि वलु दामानि तपनीयलम्वृएकाणि तएनीयानि-तपनीयमयानि सुवर्णमयानि लम्पकाणि-देशविशेषप्रसिद्धानि कुन्दुकाकाराणि आभरणानि तानि सन्ति येषां तानि तथो, सुवर्णप्रतरकमण्डि. तामाणि-मुवर्णप्रतरकैः-स्वर्णपत्रः मण्डित-शोभितम् अग्रम्-अग्रभागो येषां तानि तथा, तपा-जानामणिरत्न विविवहागाईहोपशोभिनसानदाया. नि-नानामणिरत्नानाम्-अनेकप्रकाराणां मणीनां रत्नानां च ये विविधाः अंने. कपकाग़म्हारा:-अष्टादशसरिकाः, अद्वहाराः-नवसरिकाश्च तैरुपशोभित:अलङ्कृतः समुदायः-समूहो येषां तानि तथा, तथा-ईपत्-किश्चित्: अन्योन्यमसम्प्राप्तानि-परस्पर-मसंलग्नानि, तथा-पूधिर दक्षिणोत्ताऽऽगत: पूर्वपश्चित दक्षि गोतादिशाभ्य आगतः वातः-वायुमिः मन्द मन्द-शनैः शनै एजमानानि २. पुनः पुनः . कम्पमानानि, तथा पलम्बमानानि भागविभक्तकुंभपरिमाणवाली, एवं प्रथम मुक्तादाम प्रमाण को अपेक्षा आधी ऊंचाइरूपप्रमाणवाली मुक्तामोलाओं से सव दिशाओं की ओर एवं विदिशाओं की और परिवेष्टित किया गया, यह मुक्तादाम सुवर्णमय लम्बूपको सेदेशविशेषप्रसिद्धबन्धुकार वाले आवरणोंसे-युक्त था, तथा सुवर्ण के पत्रों से मण्डित अग्रभागशला था. यह सब मुंक्तादाम समूह अनेक प्रकार के मणियों एवं रत्नों के विविध हारों से-अठारह लर वाले हारों से, एवं आहारों से-नौ लरवाले हारों से, उपशोभित था. परस्पर में असंलग्न था. पूर्व, अपर, दक्षिण, उत्तर इन चारों दिशाओं से आते हुए वायु धीरे २ અર્ધ કુંભિકા અર્ધ ભાગવિભકત કુંભપરિમાણ વાળી અને પહેલી મુકાદામ (મતી માળા) કરતો પ્રમાણમાં “ અધી ઉંચાઈ પ્રમાણ વાળી મોતીઓની માળાઓથી ચારે દિશાઓ તરફથી અને વિદિશાઓ તરફથી પરિવેષ્ટિતા કરવામાં આવી હતી. આ મેતીએથી : માળા સોનાના તંબૂપકેથી–વિશેષ પ્રસિદ્ધ–કંદુકના આકાર જેવાં આભરણેથી યુકત હતી તેમજ સુવર્ણ પત્રોથી જેને અગ્રભાગ મંડિત છે એવી હતી. આ સર્વે મુકતાદામ સમૂડ અનેક જાતના મણિઓ અને રત્નોના વિવિધ હારોથી, ચઢાર સેરવાળા હાથી અને અદ્ધહારથી, નવસેર વાળા હાથી, ઉપ શાભિત હ. એક બીજાથી દૂર દૂર એટલે કે અસંલગ્ન હતા. પૂર્વ, અપર (પશ્ચિમ) દક્ષિણ ઉત્તર આ ચારે દિશાઓ તરફથી વહેતા પવનથી તે ધીમે ધીમે સતત કંપિત થતે રહતે હતે. એથી આમ તેમ ચલિત થતો રહેતો
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy