SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८८ सूत्रे चतुर्दिशि अत्र स्वल सूर्याभस्य देवस्य पोडणानाम् आत्मरक्षकदेव साहस्रीणां पां sa भद्रासन साहस्रीर्विकारोति, तद्यथा- पौरस्त्ये चतस्रः साहस्रीः, दक्षिणे चसः साहस्रीः, पश्चिमे चतस्रः - साहस्रीः, उत्तरे चतस्रः साहस्रीः । सू. २२ । 'तम्मणं सीहासणस्य ' इत्यादि टीका - नस्य-पूर्वोक्तस्य खलु सिंहासनस्य उपरि-ऊपर्ध्वभागे अ- अस्मि न खलु महत्-वृहत, एकम् विजयदृष्यं - वितानवस्त्रं विकरोति क्रयशक्त्योत्पादयति, तत् कीदृशम् ? इत्यपेक्षायामाह - शङ्खाङ्क-कुन्द - दकरजोऽमृतमथित फेनपुञ्जसंनिकाशं तत्र - शङ्खः - प्रसिद्धः, अङ्कः - रत्न - विशेषः, कुन्दं - पुष्प.. अनीकाधिपतियों के सात भद्रासनों की विकुर्वणा की ( तस्स णं सीहासणस्स चउदिसिं एत्थ णं सूरियाभस्स देवस्स सोलसण्डं आयरक्खदेवसाहस्सीणं सोलसभासण साहसीओ विवइ) इसके बाद उसने उस सिंहासन की चारों दिशाओं में सूर्याभदेव के १६ हजार आत्मरक्षक देवों के लिये १६ हजार भद्रासनों की त्रिकुर्वणा की ( तं जहा ) जैसे ( पुरन्थिमेणं चत्तारि साहस्सोओ, दाहिणं चत्तारि साहसीओ, पञ्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहसीओ) पूर्वदिशा में, चारहजार की, दक्षिणदिशा में चारहजार की, पश्चिम दिशाओं में चारहजार की उत्तरदिशा में चारहजार की इस प्रकार से १६ हजार भद्रासनों की विकुर्वणा की । टीकार्थ - इसके बाद उस आभियोगिक देवने उस सिहासन के - उर्ध्वभाग में एक बडे वितानवस्त्र - (चंदनी) की विकुर्वणा की अर्थात अपनी विक्रियाशक्ति से उसे उत्पन्न किया यह वितानवत्र-शंख, अंक- इस नामक भद्रासनोनी विदुर्वा डी. (तस्स ण सोहासणस्स चउदिसिं एत्थ गं सूरियाभस्स देवरस सोलसह आथरक्खदेव साहस्सीणं सोलसभासण साहस्सीओ बिउव्वर) ત્યાર પછી તેણે તે સિંહાસનની ચારે દિશાએમાં સૂર્યાભદેવના ૧૬ હજાર આત્મ रक्षः हेवे। (अंगरक्ष४ देवेो) ना भाटे १६ डलर लद्रासनोनी विदुर्वा री ( जहा ) प्रेम (पुरस्थिमेण चत्तारि मास्सीओ, दाहिणेण चचारि साहस्सोओ, पचस्थिमेण चचारि साहसीओ, उत्तरेण चत्तारि साहस्सीओ) पूर्व दिशामांयार डलरनी, દક્ષિણ દિશામાં ચાર હજારની, પશ્ચિમ દિશામાં હજારની અને ઉત્તર દિશામાં ચાર હજારની આ પ્રમાણે ૧૬ હજાર ભદ્રાસનાની વિણા કરી. ટીકાઃ— ત્યાર પછી તે આભિયાગિક દેવે તે સિંહાસનના ઉર્ધ્વ ભાગમાં એક વિશાળ વિતાન વસ્ત્ર (ચંદરવા) ની વિષુ કરી એટલે કે પાતાની વિક્રિયાશકિત વડે તેણે ચંદરવાની વિધ્રુણા કરી. આ વિજ્ઞાન વસ્ત્ર (ચંદરવા) શ, અક શ્વેત
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy