SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ - - सुबोधिनीटीका सू. २१ भगवद्वन्दनाथ सूभिस्य गमनव्यवस्था लताभक्तिचित्र यावत् प्रतिरूपम् । तस्य खलु बहुलमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महान्तमेकं वज्रमयमक्षपाटकं तस्य खलु अक्षपाटकस्थ्य बहमध्यदेशभागे अत्र खलु महतीमेकां मणिपीठिका विकरोति अष्ट योजनानि आयामविष्कम्भेण, चत्वारि योजनानि थाहल्येन, सर्वमणिमयीम् अच्छां लक्षणां यावत् प्रतिरूपाम् । तस्याः खलु मणिपीठिकाया उपरि अब खल महत् एक सिंहासनं चिकरोति, तस्य खलु सिंहासनस्य अयमेत पो वर्णावासः प्रज्ञप्तः-तपनीयमयाः चक्रलाः, रजतमयाः सिंहाः सौवर्णिकाः पादाः, कुंजरवणलयपउमणयभत्तिचित्रं जाव पडिरूव) यह उपरिभाग ईहामृग, वृषभ, तुरग, नर, मकर, विहग, व्यालक, किन्नर, रुरु-मृग, सर-अष्टापद' चमर-चमरी गाय, कुंजर-हाथी, वनलता, एवं पद्मलता की रचनाओं से अद्भुत था. यावत् प्रतिरूप था. (तस्स.णं बहुसमरमणिज्जस्त भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एग वइरामयं अक्खाडगं विउचह) उस वहुसमरमणीय भूमिभाग के बहुमध्यदेशभाग में फिर उस आभियोगिक देवने एक बहुत बड़े वज्रमय अक्षपाटक-क्रीडास्थान की विकुर्वणा की. (तस्स णं अक्खवाडस्स वहुमज्झदेसभाए एत्य णं महं एगं मणिपेढियं विउव्यइ) फिर उस अक्षपाटक के बहुमध्य देशभाग में उस आभियोगिक देवने एक विशाल मणिपीठिका की विकुर्वणा की (अजोयणाई आयामविक्खंभेणं चत्तारिजोय णाई बाहल्लेणं सबमणिमयं अच्छं सहं जाव पडिरूवं तीलेणं मणिपेटि याए उवरि एगं सीहासणं विउच्चइ) यह लम्बाई चौडाई में आठेयोजन की चमरकुजरवणलयपउमलयभत्तिचित्त जाव पडिरूव) ते ७५२नो घडाम, वृषम तु२ (घा) न२, भ७२ (मगर) विडस (पक्षी) व्यास, न२, २२-(२७) सरम या ५० वाणु प्राणी विशेष, यभ२-यभरी ॥य, ०४२ (हाथी) वनसता मने परदतानी स्यनामाथी महमुत तो यावत् प्रति३५ हुतो, (तस्ल ण बहुससरमणि ज्जस्स भूमिभागस्स बहुमज्झदेनभाए एत्थ ण एगवहरामय अक्खोडगं विउच्चइ) તે બહુ સમ તેમજ રમણીય ભૂમિભાગના એકદમ મધ્યમાં તે આભિયોગિક દેવે એક બહુ વિશાળ વમય (હીરાઓથી જડેલા) અક્ષપાટક-કાંડા સ્થાનની વિદુર્વણ કરી. (तस्स णं अक्खवाडयस्त बहुमज्झदेसभाए एत्मण मह एगमणिपेदियविउदइ) ત્યાર પછી તે અક્ષપાટકના બહ મધ્યદેશ ભાગના એકદમ મધ્યમાં તે આભિયોગિક हेवे ये विशाल भाशुपानी विgी ४ी. (अजोयणाई आयामविक्ख भेण चत्तारि जोयगाई बाहल्लेण सबमणिमय अच्छ सह जाव पडिरूतीलेण मणीपेडियाए उवरिएग सीहासण विउच्चइ) L भBिal ents तेभल पोलाઈમાં આઠ જન જેટલી હતી તેમજ ઉંચાઈમાં ચાર ચેજન જેટલી હતી. તે સંપૂર્ણ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy