SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. १७ भगवद्वन्दनार्थं सूर्याभस्य गमनव्यवस्था १५५ वर्णम्, वरकनकनिकष :- वरकनकस्य-जात्यसुवर्णस्य यो निकषः कषपट्टोपरिसंघर्षणम् सुवर्णशिल्पकम् - सुवर्णस्य यत् शिल्पकम् - आभूषणादि, वरपुरुषववसनम् - वरपुरुषो - वासुदेवस्तस्य यद्वसनं पीतं वस्त्रम्, वासुदेववस्त्र' पीतमेत्र भवतीति तदुपादानम्, तथा - आर्द्रकीकुसुमम् - आर्द्रकी - आर्द्रकलता, तस्या कुसुमं पुष्पम्, चम्पाकुसुमम् चम्पापुष्पम, कूष्माण्डकाकुसुमम् कूष्माण्डिका-कूष्माण्डलता तत्पुष्पम् तडवडाकुसुममिति वा - 'तड़वडा' इति देशीयःस्त्रीलिङ्ग शब्दो वृक्षविशेषार्थः, 'आउली' इति भाषाप्रसिद्धी वृक्षविशेषस्तस्य कुसुमम्, घोषीतकीकुसुमघोषात की 'तुराई इञिप्रसिद्धो लताविशेष स्तस्याः पुष्पम्, सुवर्ण यूथिकाकुसुमम्-सुबर्णयूथिका- 'जूई' इति पुष्पवृक्षविशेषः, तस्य कुतुम, हिरण्यकाकुसुमम्-- सुहिरण्यका वनस्पतिविशेषः, तस्या कुसुमसू, कोरण्टकवर, माल्यदाम - कोरण्टकं - स्वनामख्यात पुष्पजातिवृक्षविशेषः, तस्य यानि वराणि के संयोग से जनित वस्त्रादिगतराग, वरकनक - जात्यसुवर्ण, वरकनकनिकषजास्यसुवर्ण की, कसोटी पर रही हुई लकीर, सुवर्णशिल्पक- सुवर्ण के आभूषण आदि, वरपुरुषवसन - वरपुरुष - वासुदेव के पीत वस्त्र, (वासुदेव के वस्त्र पीछे ही होते हैं इसलिये यहां उनका उपादान किया गया है) आर्द्र की कुसुमआर्द्रकला का पुष्प, चम्पाकुसुम - चम्पापुष्प, कूष्माण्डका पुष्प - काशीफल की लता का पुष्प, तडड़ा का फूल, (डबडा यह देशीय स्त्रीलिङ्ग शब्द है और वृक्ष विशेषरूप अर्थ का वाचक होता है) आउली का पुष्प (आउळी जाति का एक वृक्षविशेष होता हैं) घोषातकी पुष्प (घोषातकी नाम तोरई ar treat aar gष्प पीला होता है) सुवर्णयूथिका-सोनाजुही का पुष्प, सुहिरण्यका कुसुम-सुहिरण्यकोवनस्पतिविशेष का फूल, कोरंण्टक चरमाल्यदामकोture इस नाम से प्रसिद्ध वृक्ष के श्रेष्ठपुष्पों की माला वीयककुसुमરાગ, વર કનક જાત્યસુવર્ણ, વર કનકનિ-જાત્યસુવર્ણની કસાટી ઉંપરની લીટી; સું શિક્ષક સુવર્ણના સ્ત્રાભૂષા વગેરે, વર પુરુષ વસત–વરપુરુષ વાસુદેવના પીળા વસ (વાસુદેવના વઓ પીળા જ હાય છે એથી અહીં તેમનું ઉપાદ્યાન કરવામાં मान्यु' छे.) भाद्र डीष्ठुसुभ-भाई सता विशेष युष्य, अभ्यासुभ-यस्यायुष्य, डुमांઢિકાપુષ્પ-કાશીફળની લતાનુ પુષ્પ તાવડાનુ પુષ્પ, (તડવડા દેશીય સીલિંગ શબ્દ છે. અને વૃક્ષ વિશેષ રૂપ અર્થના વાચક છે.) આઉલીનું પુષ્પ (આઉલી જાતિનું એક ધૃક્ષ વિશેષ હોય છે) ધોષાતકી પુષ્પ (ઘાષાતકી નામ તુરીયાનું છે. આની વેલનુ પુષ્પ ‘પીળુ’ હોય છે.) સુવર્ણ યુથિકા–સાના જુહીનું પુષ્પ સહિરણ્યનુ પુષ્પ-સહિરણ્યનું વનસ્પતિ-વિશેષનું પુષ્પ, કાર’ટક વરમાલ્યક્રમ-કાર°ટક આ નામથી પ્રસદ્ધ વૃક્ષના પુષ્પાની માળા, ખીચક કુસુમ-ખીયક આ નામના વૃક્ષવિશેષનુ ફૂલ, પીતાશે-પીળા
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy