SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ राप्रजनीचे -अत्यन्तपीततया श्रेष्ठानि माल्यानि-पुष्पाणि, तेपो दाम-माल्यम्, बीयककुसुमम्-धीयको-वृक्षविशेषः, तस्य कुसुमम्, पीताशोका, पीतवर्णाशोकक्षः, पीतकरवीर:-पीतवर्णकर्णिकारक्षः, पीतबन्धुजीयः-पीतवर्णवन्धुनीवा-वनस्पतिविशेषः तत्परतवर्णो वर्णावासः प्रज्ञाप्त इति पूर्वेण सम्बन्धः । भवेदू एतद्रपः स्यात् ?, इत्यादिपदानां विवरणं व्याख्यानपूर्वम् । नो अयमर्थः समर्थःन तावदेतादृश एव पीतवर्णमणीनों वर्णावासः, किन्तु ते हरिद्रा मणयः इतोऽपीष्टतरका एन यावत्पदेन-कान्ततरका एक, मनोज्ञतरका एव, मनोऽमतरका एव' इत्येतत्पदस हो बोध्यः । वर्णेल प्रज्ञप्ताः, एषामपि व्याख्या पावत् । अथ शु वर्णमणीनामुपमा वर्ण्यते--'तत्थ णं जे ते मुकिल्लामणी' इत्यादितत्र-तेषु मणिषु ये ते शुक्ल:-श्वेतवर्णाः मणयः, तेषां शुक्लवर्णानां खलु मणीनाम्, अयमेतपः-अनुपदं वक्ष्यमाणरूपो वर्णावास:-वर्णनपद्धतिः, प्रज्ञप्तः। स यथानामक:-'अङ्कः इति वा' इत्यादि, अङ्को-रत्नविशेपः, शङ्खचन्द्रौ,-- बीयक इस नाम के वृक्षविशेप का फूल, पीताशोक-पीतवर्ण का अशोकवृक्ष, पीतकरवीर-पीले वर्ण का कनेर का वृक्ष एवं पीतवन्धुजीव-पीले वर्णवाला बन्धुजीव नाम का बनस्पति विशेप-ये सब जैसे पीतवर्ण के होता हैं-हमी प्रकार के पीतवर्णवाले वे पीतमणि होते हैं। भवे एयारूवेसिया' इत्यादि पदों का विवरण पहिले किया चुका है। तात्पर्य कहने का यही है कि ऐसा ही पीतवर्णवाले मणियों का वर्णावास नहीं है किन्तु वे हारिद्रमणि इन पूर्वोक्त पीतपदार्थों से भी अधिक इष्टतर हैं यावत् कान्ततरक हैं, मनोज्ञतरक हैं; और मनोऽमतरक हैं। इन कान्ततरक आदि , पदों की व्याख्या हमने पहीले करदी है। . अब प्राचार्य शुरुवर्णवाले मणियों की उपमा का वर्णन करते हैं'तत्थ णं जे ते सुकिल्ला' इत्यादि-उन मणियों में जो. श्वेतवर्ण के मणि રંગ વાળું અશક વૃક્ષ, પીન કવીર, પીળા રંગનું કનેરનું વૃક્ષ અને પીતબંધુજી વ–પીળા વર્ણવાળી બંધુજીવ નામની વનસ્પતિ વિશેષ આ બધા જેમ પીળા રંગના डाय छ. २मा प्रभारी २. पास वाणा पीतमाशयो डोय छ. 'भवे एयारूवे सिया'. વગેરે પદની વ્યાખ્યા પહેાં કરવા માં આવી છે. કહેવાનો હેતુ આ પ્રમાણે છે કે પીતવર્ણ વાળા મણિઓના વર્ણાવાસ આ પ્રમાણે નથી, પણ તે હારિદ્રમણિ તે આ ઉલિખિત પદાર્થો કરતાં વધારે ઇષ્ટનર છે, યાવતુ કાંતતરક છે, મને જ્ઞ તરક છે અને મને મત તરક છે. આ કાંતતર વગેરે પદની વ્યાખ્યા અમે પહેલાં કરી દીધી છે - मायाय व शुस वा मणिगानी मानुं वाणुन रे छ. ' तत्थणं जे ते मुक्किल्ला' त्यात ते मणिमामा 2 श्वेत पना भणमा छ, ते વેત વર્ણવાળા મણિઓને વર્ણવાસ આ પ્રમાણે કહેવામાં આવ્યો છે કે-જે પ્રમાણે
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy