SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ - १५४ राजप्रभीप 'तत्थ मं जेते हालिद्दामणी' इत्यादि-टीका-तत्र तेषु मणिपु ये ते हरिद्राः - हारिद्रावत्पीत वर्णाः मणयः तेषां दरिद्राणां खलु मणीनाम् अयमेतद्रूपः - अनुपदं वक्ष्यमाणरूपो वर्णावास:वर्णनपद्धतिः - प्रज्ञतः, स यथानामकः - चम्पकइति वाचम्पकः सामान्यतः सुवर्णचम्पकः चम्पकत्वगिति - चम्पकवृक्षछल्ली चम्पकभेदः - चम्पकष्टक्षविशेषः, हरिद्रा - प्रसिद्धा हरिद्राभेदः - हरिद्राविशेषः, दारुहरिद्रा यद्वो दरिद्राभेद:- हरिद्राखण्डम्, हरिद्रागुटिका - हरिद्रासारनिर्मितगुटिका, हरिआलिका प्रसिद्धा, हरितालभेद:- हरितालखण्डम्, यद्वा-हरितालविशेषः, हरितालगुटिका हरिताल सारनिर्मित गुटिका, चिकुरः- पीतरागद्रव्यविशेषः, चिकुराङ्गरागः - चिकुरो - रञ्जनद्रव्यविशेषः, तत्संयोगजनितो यो वस्त्रादिगतो रागः सः वरकनकम्-जात्वसुसफेद होता है, वैसा ही सफेद शुक्रमणि होता है (भवे एयारूवे सिया) परन्तु ऐसा ही सफेद वर्ण उन शुक्रमणियों का होता है क्या (णो हण समट्ठे सो बात नहीं है क्योंकि ( ते णं सुकिल्ला मणी एत्तो इट्टतराएवेत्र जात्र वणेणं पण्णत्ता) वे शुकुणि इन सब से भी अधिक इष्ट ही यावत् वर्ण से कहे गये हैं । टीकार्थ-उन मणियों में हरिद्रा हलदी केसमान जो मणियां हैं उनहारिद्र (पीली) मणीयों का यह इस प्रकार का वर्णावास - वर्णनपद्धति - कहा गया हैजैसा - सामान्य सुवर्णचम्पक, चम्पक वृक्ष की छाल, चम्पकभेद-चम्पकवृक्ष की छाल, चम्पकभेद चम्पकवृक्षविशेष, हल्दी, या हल्दी की गांठ, हरिद्रा-गुटिका, हरिद्रासारनिर्मित गुटिका, हरताल, हरताचविशेष, हरितालगुटिका - हरितालसारनिर्मित शुद्धिका, पीलाद्रव्य विशेषरूप चिकुर, चिकुराङ्गराग- रंजनद्रव्यविशेष सदेह डाय छे, ते प्रभा ४ सदेह शुभ्स भाजी होय छे. ( भवे प्यारूवेसिया ) शुं भेवो न सह रंग ते शुभ्स भशिमोनो होय छ ? ( जो इण्डे समद्दे) मा वात योग्य नथी, डेभ ( तेणं सुक्किल्लामणी एत्तो इतराए चेत्र जाब चण्णं पण्णत्ता) ते शुम्स भणियो तो भी गधा रतां पशु वधू पडना छष्ट यावत् વણુથી કહેવામ આવ્યા છે. એટલે કે તે સવે પદાર્થો કરતાં શુકલ મણિ વધારે શ્વેત છે. ટીકા?—તે મણિમાં હરિદ્રા-હળદર જેવી જે મણિ છે, તે હરિદ્રા (પીળી) મિયાના વર્ણાવાસ આ પ્રમાણે કહેવામાં આવ્યા છે જેવું સામાન્ય સુંવ संच४, यांधाना वृक्षनी छास, सच लेह-याच वृक्षनी छास, ચમ્પક ભેદ-ચમ્પક વૃક્ષ વિશેષ, હળદર કે હળદરની ગાંઠ, હરિદ્રા શુટિકા, હરિદ્રા સારનિમિ`ત શુટિકા, હરતાલ.. હરતાલ વિશેષ; હરિતાલ શુટિંકા હરિતાલ સારનિર્મિત શુટિકા પીત દ્રવ્ય વિશેષ રૂપ ચિકુર, ચિકુરાંગરાગ રજન દ્રવ્ય વિશેષના સચેાગથી જન્ય ત્રાદિગત g
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy