SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४७ । -सुबोधिनी टीका. सू. १६ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था शिष्यः पृच्छति-भवेद् एतद्रूपः स्यात्-एतद्रूप-भृङ्गादिरूपो वर्णो नीलमणीनां कदाचिद् भवेत् ? तत्राऽऽचार्य आह-नो अयमर्थः समर्थः । यधे तहिनीलमणीनां भृङ्गादिकानां दृष्टान्तत्वेनोपादानं किमर्थम्? अत आह औपम्यमात्रम उपमामात्रम् एतत् उस्तस्, ते स्वलु नीलामणयः इतः भृङ्गादिभ्यः, इष्टतरका एक-लोलेन वर्णेनाऽभीप्सिततरा एव यावत्-यावत्पदेन-कान्ततरका एव मनोज्ञतरका एक, मनोऽमतरका एव' इत्येतत्पदसङ्ग हो बोध्यः, एषां विवरणमा नन्तरपूर्वमनतोऽवसेयम् । नर्गेन-नीलवर्णेन प्रज्ञप्ताः। लोहितमणीनामुपमा दर्शयति-तत्थ णं' इत्यादि । तत्र-तेषु मणिषु ये लोहिनका:-रक्ताः मणयः, ते-लोहितवर्णानां मणीनां खलु अयमेनदूपः-अनुपदं वक्ष्यमाणरूपो वर्णावास:-वर्णनक्रमः प्रज्ञप्तः, स यथा नामकः-- उरभ्ररुधिरम्-मेषरुधिरम्, शशरुधिरम्-शशः-प्रसिद्धः, तस्य रुधिरम, नररुक्या कदाचित होता है ? इसके उत्तर में आचार्य कहते हैं-हे आयुष्मन् ! श्रमण ! या अर्थ समर्थ नहीं हैं। तो इस पर फिर शिष्यः ऐसा प्रश्न करता है कि यदि ऐसी बात है तो फिर नीलमणियों की उपमा में इन भृतादिकों को दृष्टान्तरूप ले क्यों प्रदर्शित किया गया है? तब इसके उत्तर में आचार्य कहते हैं कि-यह तो केवल उपमामात्र है. क्यों कि वे नीलमणि इन भृङ्गादिकों की अपेक्षा अपने नीलवर्ण से अभीप्सित र ही हैं, यावत् कान्ततर ही है, मनोज्ञतर ही हैं और मनोऽमतरक ही है। इन कान्ततर आदि पदों का विवरण अनन्तर मूत्र में अच्छी तरह से किया जा चुका है अतः वहीं से इनका विवरण देखना चाहिये। लोहितमणियों के विषय में उपभा इस प्रकार से है-जैसा उरभ का रुधिर लाल होता है, खरगोश का रुधिर लाल होता है, मनुष्य का બંગાદિરૂપવર્ણ નીલમણીઓને હોય છે? એના જવાબમાં આચાર્ય કહે છે કે હે આયુષ્યન! શમણ આ અર્થ સમર્થ નથી. ત્યાર પછી શિષ્ય ફરી પ્રશ્ન કરતાં કહે છે કે જે એમ હોય તે નીલમણિઓની ઉપમા માટે ભંગ (બ્રમરે) વગેરેને ઉપમાન રૂપમાં શા માટે દર્શા વ્યા છે. એના જવાબમાં આચાર્ય કહે છે કે આતે ક્કત ઉપમા માત્ર છે, કેમકે નીલમણિ આ ભંગ વગેરે કરતાં પણ પિતાના નીલવર્ણથી જ સવિશેષ અભીસિતતર છે. યાવત્ કાંત त२ छ, मनोज्ञत२१ छ, भने भनाभत२४ । छ. म तितर वगेरे पहोनु २५टी‘કરણ પહેલાં સૂત્રમાં કરવામાં આવ્યું છે. એથી જિજ્ઞાસુજને ત્યાંથી અર્થ જાણી લેવું જોઈએ - હિતેમણિઓના વિષયમાં ઉપમા આ પ્રમાણે છે- જેવું ઉરભ્ર (મેષ)નું રુધિર લાલ હોય છે, સસલાનું રુધિર લાલ હોય છે, માણસનું રુધિર લાલ હોય છે, વરહનું .. . . ' -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy