SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८८ राजप्रश्नीयमत्र रवेणेत्यन्तपद सङ्ग्रहः, तथा च-सर्वा , सर्वद्युत्या, सर्ववलेन, सर्वसमुदयेन, सर्वाऽऽदरेण सर्वविभूत्या, सर्वविभूपया, सर्वसम्भ्रमेण, सर्वपुष्पगन्धमाल्याल. कारेण, सर्वत्रुटितशब्दसन्निनादेन, महत्या, ऋद्धथा महत्या धुत्या, महत्ता बलेन, महता समुदयेन. महता वरत्रुटितयमकसमकवादितेन, शङ्खपणवपटह-सेरीझल्लरी-खरमुखी-हुडक-मुरज-मृदङ्ग-दुन्दुभि निर्घोपनादितरवेणेति बोध्यम्, तत्र-सर्वद्धां-परिवारादिकया, सर्वश्रुत्या-यथाशक्तिविस्तारितेन सक लेन शरीरतेजसा, सर्ववलेन-समस्तहस्त्यश्वादि सैन्येन, सर्वममुदयेन-स्वस्त्र समस्तपरिवारेण सर्वादरेण-सर्वादरभावेन सर्वविभूत्या-समस्तयाऽभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पच्या, सर्व विभूषया सर्वश्रृङ्गारेण सर्वसम्भ्रमेण-सर्वोत्कृष्टसम्भ्रमेण सर्वोत्कृष्टसम्भ्रमो हि-स्वनायकविपयवहुभाननिवेदन परायणा प्रवृत्तिः, तेन सर्वपुष्पगन्धमाल्यालङ्कारेण-पुष्पगन्धमाल्यादिसर्वालंकारेण, सर्वत्रुटितशब्द सन्निनादेन-सर्वेषां त्रुटितानां दिव्यानां वाद्यानां य एकत्रमिलितः शब्दस्तस्य संनिनादेन-महाप्रतिध्वनिना महत्या ऋद्या, महत्या धुत्या महता वलेनविपुलेन सैन्येन महता समुदयेन-समूहेन, महता वरत्रुटितयमक समकप्रवादिते महता-वृहती वरटितानां-श्रेष्ठवाद्यानां यमकसमकवादितेन-एककालं प्रकर्षण वादितेन-नादेन, वस्तुतस्तु-यमक प्रवादितात्रुटितेनेत्यर्थः, अत्र-प्राकृतयथा शक्ति विस्तारित सफल शारीरिक तेनरूप द्युति से. सर हस्ती अश्वादिसैन्यरूप चल से, सत्र अपने २ पूर्ण परिवाररूप ममुदाय से, समस्त प्रकारके आदर भाव से, आभ्यन्तर में वैक्रिय करने आदिरूप और बाहर में रत्नादि संपत्तिरूप सब विभूति से, श्रृंगाररूप सब विभूषा से, अपने नायक के पति वहुमानसे निवेदन करने में परायण प्रवृत्तिरूप सर्वोत्कृष्ट संभ्रम से पुष्प, गंध माला आदिरूप सब अलंकारों से युक्त होकर, सर्वदिव्य बाजों के एकत्र मिलित शब्द की महापतिध्वनि के साथ २ बहुत ही शीघ्र सूर्याभदेव के पास पहुँचो. महती ऋद्धि के माथ, महती धनि के साथ વાર વગેરે રૂપ દ્ધિથી, સમસ્ત યથા શક્તિ વિસ્તારિત સકળ શારીરિક તેજ રૂપ ઘુતિથી, પિતાના હાથી, ઘેડા વગેરે સિન્ય રૂ૫ બળથી, બધ પિતપોતાના પરિવાર રૂપ સમુદાયથી, સમસ્ત પ્રકારના આદર ભાવથી, આત્યંતરમાં વૈશ્યિ કરવા વગેરે રૂપ અને બહાર રત્નો વગેરે સંપત્તિ રૂપ બધી વિભૂતિઓથી, શૃંગાર રૂપ સર્વે વિભૂષાએથી, પિતાના નાયકના પ્રત્યે બહુમાન દર્શાવવા રૂપ આચરણ રૂપ સર્વોત્કૃષ્ટ સમથી, પુષ્પ, - ગંધ, માળા વગેરે રૂપ બધા અલંકારથી યુકત થઈને, બધા દિવ્ય વાજાઓના સમિ લિત શબદના મહાપ્રતિધ્વનિ સાથે તમે જલ્દી સૂર્યાભદેવની પાસે પહોંચે. મહતી ઋદ્ધિની
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy