SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ८ भगवद्वन्दनार्थ मर्याभस्य घोपणा त्याविशेषणपरप्रयोगः । शङ्ख-पणव-पटह-भेरी-झल्लरी खरमुखी हुड्डुक्क-मुरज. मृदङ्ग-दुन्दुभिनिर्घोष नादितरवेण-तत्र-शङ्ख:-प्रसिद्धः, पण:-भाषायां 'होल' नाम्ना प्रसिद्धो वाद्यविशेषः, पटहः- 'पट' इति शब्दं जहातीति पटहः, यद्वापटेन हन्यत इति पटहः, अयमपि 'ढोल' इति प्रसिद्धो वाद्यविशेषः, भेरीदुन्दुभिः, झल्लरी-वलयाकारवायविशेपः खरमुखी-काहला वाद्यविशेषः, हुडुक्कावाद्यविशेषः, मुरजः, महाप्रमाणो मर्दलः, मृदङ्गः-लघुमर्दलः, दुन्दुभिः-सङ्घचितमुखी मेरी; एतेषां यो नि?पः-महान् शब्दः तस्य नादितरवेण-प्रतिध्वनिना, निजक परिवारैः, पात्भोयपरिवारैः 'णियगपरिवालेत्यत्र माकृतत्वात्तृतीया विभत्ति लोपः, सार्द्ध संपरिहताः सम्यक परिवेष्टिताः, स्वानि स्वानि-निजानि निजानि, यानविमानानि यानानि विमानानि च अधिरूढाः सन्तः, अकालपरिहीनम् न विद्यते कालस्य परिहीनं-विलम्बो यत्र तत्-अकालपरिहीनमेव कोलविलम्बरहितंशीघ्र यथास्यात्तथा शीघ्रमेवेत्यर्थः, सूर्याभस्य देवस्य अन्तिके-समीपे प्रादुर्भवत-आगच्छतेत्यर्थः ॥ मू० ८॥ विपुल सैन्य के साथ, महान समुदाय के साथ एवं अपने २ परिवारों के साथ अपने २ वाहनों पर आरूढ होकर तुम सब एक साथ, वजते हुए श्रेष्ट वाधों की एवं शं व, पटह-होल, भेरी-दुन्दुभि, झालरी-वलयाकार वाद्य-विशेष, खरमुही-काहला, हुडका-वाद्यविशेष, मुरज बडा मृङ्गावाय विशेष और दुन्दुभि-सचित सुखवाली भेरी की तुमुल अनि से पुरस्कृत होने हुए थोडा भी विलम्ब किये बिना आओ. इस प्रकार की सूर्याभदेव ने अपनी ओर से आज्ञा अनीकाधिपतियों को देवों को सुनाने के लिये दी । यह सब पाठ यहां 'सर्वद्वर्या यावत् नादितरवेण' में आये हुए पदसे गृहीत हुआ है ।। मू. ८ ॥ સાથે, મહતી ઘુતિની સાથે વિપુલ સિન્યની સાથે. મહાન સમુદાયની સાથે અને પિતપોતાના પરિવારની સાથે, પિોતપોતાના વાહને ઉપર સવાર થઈને તમે બધા એકી સાથે વાગતા ઉત્તમ વાદ્યોના, શંખ, પટહુ, ઢેલ, ભેરી–દુંદુભિ, કટલરી-વલયાકાર पाच विशेष, परभुडी-आडसा, पायविशेष अने भु२०४-माटु, भृगવાઘવિશેષ અભિ -સાંકડા મુખવાળી ભેરીના તુમુલ દવનિ વડે પુરસ્કૃત થતાં જરાપણ વીલંબ કર્યા વગર આવો સૂર્યાભદેવે અનીકાધિપતિ દેવને ઘોષણા કરવા માટે આ प्रभानी २॥ज्ञा माची. मापा , सर्वदर्था यावत नादितरवेष' मां माता થાવત પદથી ગ્રહણ કરવામાં આવેલ છે. સ. ૮
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy