SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ८ भगवद्वन्दनार्थ सूर्याभस्य घोषणा स्यनीकाधिपति--पदात्यनीकानि-पादचारिसैन्यानि तेपामधिपति-नायकम्, देवं शब्दयति-आवयति, शब्दयित्वा-आहूय एवं-वक्ष्यमाणं वचनम् अवादीभो देवानुप्रियः क्षिप्रमेव-शीघ्रमेव सूर्याभे विमाने, सुधर्मायां सभायां मेधौधरसित गम्भीरमधुरशब्दां-मेघानामोघः-समूहस्तस्य यद् रसितं तद्वत् गम्भीरो मधुरंश्चशब्दो यस्याः सा मेघौघरसितगम्भीरमधुरशब्दा, ताम् योजनपरिमण्डलांयोजनप्रमाणवतुंलाकारां सुस्वरघण्टा-सु-शोभनः स्वरः-शब्दो यस्याः सा सुस्वरा सा चासौ घण्टा चेति सुस्वरघण्टा ताम् त्रिकृत्वः-वारंत्रयम्. उल्लालयन् २--ताडयन् २-चारं वारं वादयन् महता २-दीर्पण २-देन उद्घोश्या २वारं वारमुच्चै?षणां कुर्वन् एवम्-अनुपदं वक्ष्यमाणं वचनम् बद-कथय, यद् अाज्ञापयति-आज्ञां करोति खलु भो देवा ! मूयोमो देवः, गच्छति-याति खलु सूर्याभो देवः, कुत्र किं कर्तुं गच्छति ? इत्याह-'जंबुदोवे' इत्यादि- जम्बूद्वीपे द्वीपे-मध्यजम्बूद्रोपे भारते वर्षे, आमलकल्पायां नगर्याम् आम्रशालबने चैत्ये विराजमानं श्रमणं भगवन्तं महावीरम् अभिवन्दितुम् यूयमपि खलु भो देवानुप्रियाः ! सर्वद्धर्था यावत नादितरवेण-सर्वद्धर्था' इत्यारभ्य 'नादितपहिले की जा चुकी है. इस प्रकार से आनन्द से आनन्दित वनकर उसने पादचारी सैन्य के अधिपति को-नायक को-बुलाया-बुलाकर उससे ऐसा कहा--हे देवानुप्रिय ! तुम शीघ्र ही मूर्याभविमान में सुधर्मा सभा में जागो और वहां जाकर एक योजन प्रमाण वर्तुलाकार वाली सुस्वर घंटा को बजाओ, इसका शब्द मेघों के समूह की गर्जना के जैसा गंभीर और मधुर है। उसे तीन बार बजा २ कर फिर ऐसी घोषणा करो कि हे देवो ! सूर्याभदेव जंबूद्रीपान्तर्गत भरतक्षेत्र में रही हुई आमलकल्पा नगरी के आम्रशालवन उद्यान में विराजमान श्रमण भगवान् महावीर को बन्दन करने के लिये जा रहा है अतः उसकी आज्ञा है कि तुम सब देव अपनी २ समस्त परिवार आदि रूप ऋद्धि से, समस्त આ પ્રમાણે આનંદિત થઈને તેણે પાયદળસેનાના અધિપતિ (સેનાપતિ) ને બોલાવ્યા અને બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! તમે જલદી સૂર્યાભવિમાનમાં સુધર્મા સભામાં જાવ અને ત્યાં જઈને એક યોજન જેટલી ગોલાકાર વાળી સુસ્વર ઘેટાને વગાડો. આને ઇવનિ મેઘોના સમૂહની ગર્જના જે ગંભીર અને મધુર છે. તને ત્રણ વખત વગાડી વગાડીને પછી એવી ઘેષણ કરો કે હે દેવ ! થોભદેવ જંબૂ દ્રોપમાં આવેલા ભરતક્ષેત્રની આમલકક્ષાનગરીની આમ્રશાલવન ઉશનમાં વિરાજમાન શ્રમણ ભગવાન મહાવીરને વંદનકરવા માટે જઈ રહ્યો છે. એટલા માટે તેની એવી આજ્ઞા છે. કે તમે સવે દેવે પિતાની સમસ્ત પરિ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy