SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ . . राजप्रश्नीयसूत्र निजकपरिवारः साई संपरिटताः स्वानि२ यानविमानानि अधिरूढाः सन्तः अकालपरिहीनमेव मूर्याभस्य देवस्यान्तिके प्रादुर्भवत ॥ स८ ॥ टीका-'तएणं से' इत्यादि-ततः-आइप्तिकाप्रत्यर्पणानन्तरम् खलु स सूर्याभो देवः तेपाम् आभियोगिकानां देवानाम्, अन्तिके एतम्-अनन्तरोक्तम् अर्थम्-वृत्तं श्रुत्वा निशम्य-हृयवधार्य हृष्टतुष्टयावदयाः-हृएतुष्टेत्यारभ्य हृदय इत्यन्तपदसः कार्यः तथाच हृष्टतुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौमनस्यितः, हर्पवशविसपदयः इतिबोध्यम्, एषां व्याख्या पूर्व कृता । एतादृशः सन् पदाश्रमण भगवान महावीर को बन्दना के लिये (तुम्भे विणं भो देवाणु. प्पिया ! सबिडीए'जावं गाइयरवेणं णियगपरिवार सदि संपरिघुडा लोई २ जाणविमाणाइ दुख्ढा समाणा अकालपरिहीणं चेव मुरियाभस्स देथस्स अंतिए पाउभ रह) इसलिये आप लोग भी हे देवानुप्रियो ! अपनी २ 'समन्त ऋद्धि के साथ यांवत् नादितरव के साथ अपनी २ परिवार मडली से युक्त होकर अपने २ विमानों में चढकर विना विलय किये सूर्याभदेव के पास पहुँच जावें।" ..' टीकार्थ-आज्ञनिका के प्रत्यर्पण करने के बाद, जय सूर्याभदेवने उन आभियोगिक देवों के मुख से अपनी आज्ञानुसार सरकार्य सुविहित किया गया सुना-तो सुनकर और उसे सोचकर वह हष्टतुष्ट यावत् हृदयवाला हुभा यहां यावत् पद से 'हष्ट तुष्ट से लेकर हर्ष वश विसर्पवदयः" इतना पाठ लिया गया. हैं. इस पाठ के पदो की. व्याख्या विशमान श्रम वान महावीरने बना ४२व! भाटे (तुम्भे विण भो देवाणुप्पिया ! सब्धिड्डीए नाव णाइयरवेण णियगपरिवारसद्धिं संपरिचुडो साई २ जाणविमाणाई दुरूढा समाणा अकालपरिहीण चेव मूरियाभस्स देवस्स अंतिए पाउन्भवह) भेटमा भाटे तमेसोप वानुप्रियो ! पातपातानी સમૃદ્ધિની સાથે ચાવત્ નાદિયરવની સાથે પિતાપિતાની પરિવાર મંડળીની સાથે પિતપિતાના વિમાને ઉપર સવાર થઈને જલ્દી સૂર્યાભદેવની પાસે પહોંચી જાવ. ટીકાર્ય—આજ્ઞા પ્રમાણે ઘોષણ થઈ ગયા બાદ જ્યારે સૂર્યાભદેવ તે આમિગિક દેના મુખથી પિતાની આજ્ઞા મુજબ બધું કામ પૂરું થઈ જવાની સૂચના મેળવીને અને તેને હૃદયવામાં ધારણ કરીને ખૂબ જ દુષ્ટ-તુષ્ટયાવત્ પ્રસન્ન હૃદયવાળે थगयी. मी यावत् प६थी । हृष्टतुष्टं पहथी भांडन हर्पवश विसपद्धदयः 'माटal પાઠ લેવામાં આવ્યો છે. આ પાઠના પદની વ્યાખ્યા પહેલાં કરવામાં આવી છે. '
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy