SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १७ सू० २ नैरयिकाणां समानाहारादिनिरूपणम् पूर्वोत्पन्ननैरयिकाणां प्रभूतो निर्जीर्णः अल्पएवावशिष्यते पुद्गलविपाकि च वर्णनाम भवति अत एव पूर्वोत्पन्नाः नैरयिका विशुद्धतरवर्णा भवन्ति किन्तु 'तत्थ णं जे ते पच्छोववनगा ते णं अविसुद्धपन्नतरागा' तत्र खलु-पूर्वोत्पन्न पश्चादुत्पन्नलैरयिकाणां मध्ये ये ते पश्चादुत्पन्नका नैरयिकाः सन्ति ते खलु अविशुद्धवर्णतरका:-अविशुद्धतरवर्णा भवन्ति, पश्चादुत्पन्नानां नैरयिकाणामप्रशस्तवर्णनामकर्मणोऽशुभस्तीवोऽनुभागोदयो भवापेक्षः प्रभूतो निर्जीर्णो न भवति अपितु अल्प एव निर्जीर्णो भवति प्रभूतोऽवशिष्यते अतस्ते अविशुद्धतरवर्णा भवन्तीतिभावः, एतदपि समानस्थिति नैरयिकाणामपेक्षयैवावसे यस् अन्यथा पूर्वोक्तापत्तिः समापयेत, प्रकृतमुपसंहरनाह-'से एएणडेणं गोयमा ! एवं वुच्चइ-मेरइया नो सव्वे समवण्णा' हे गौतम ! तत्-अथ एतेनार्थेन एवम्-उक्तरीत्या उच्यते यत् नैरयिकाः सर्वे नो समवर्णाः-समानवर्णाः, भवन्तीति, ‘एवं जहेव वन्नेण भणिया तहेव लेसासु विसुद्धलेसतरागा, अविलुद्धलेसतरागा य है और स्वल्प शेष रहता है । वर्णनाम कर्म पुद्गल विपाकी प्रकृति है । अतएव पूर्वोत्पन्न नारक विशुद्धतर कर्मवाले होते हैं। नारकों में जो पश्चात्-उत्पन्न नारक हैं वे अविशुद्धतर वर्णवाले होते हैं, क्योंकि उनको अशुभ नाम कर्म का अशुभ तीन अनुभाग, जो कि भव के कारण होता है, उसका बहुतसा भाग निर्जीर्ण नहीं होता, बल्कि थोडे-शे भाग की ही निर्जरा हो पाती है, इस कारण बाद में उत्पन्न नारक अविशुद्धतर वर्णवाले होते हैं । यह कथन भी समान स्थिति वाले नारकों की अपेक्षा से ही समझना चाहिए, अन्यथा पूर्वोक्त आपत्ति यहां भी आएगी। अब प्रकृति का उपसंहार करते हैं-हे गौतम ! इस हेतु से ऐसा कहा जाता है कि सब नारक समान वर्णवाले नहीं होते हैं। जैसे वर्ण की अपेक्षा नारकों को विशुद्धतर और अविशुद्धतर कहां है, वैसे ही लेश्या की अपेक्षा से भी कहलेना चाहिए । इसका अभिलाप इस प्रकार होगा-'अगवन् ! क्या सभी-नारक सबान लेश्यावाले होते हैं ? પુદ્ગલ વિપાકની પ્રકૃતિ છે, તેથી જ પુત્પન્ન નારક વિશુદ્ધતર વર્ણવાળા હોય છે. નારકમાં જે પશ્ચાત્ –ઉત્પન્ન નારક છે. તેઓ અવિશુદ્ધતર વર્ણવાળા હોય છે. કેમકે તેમના અશુભ નામ કર્મના અશુભ તીવ્ર અનુભાગ કે જે ભવનુકારણ હોય છે. તેને ઘણે ભાગ નિર્ણ નથી હોતે, પણ થોડા ભાગની જ નિર્જરા થઈ હોય છે. એ કારણે પછીથી ઉત્પન્ન નારક અવિશુદ્ધતર વર્ણવાળા હોય છે. આ કથન જ સમાન સ્થિતિવાળા નારકની અપેક્ષાથી જ સમજવું જોઈએ. નહીં તે પૂર્વોક્ત આપત્તિ અહીં પણ આવશે હવે પ્રકૃતિને ઉપસંહાર કરે છે-હે ગૌતમ ! આ હેતુથી એમ કહેવાય છે કે બધા નારકે સમાન વર્ણવાળા નથી હોતા. જેમ વર્ણની અપેક્ષાએ નારકને વિશુદ્ધતર અને અવિશુદ્ધતર કહ્યાં છે. તેમજ લેશ્યાની અપેક્ષાએ પણ કહી લેવું જોઈએ. તેને અભિશાપ આ રીતે થશે-ભગવદ્ શું બધા નારક સમાન લેયાવાળા હોય છે?
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy