SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भाणियव्या' एवम्-उक्तरीत्या यथैव वर्णेन वर्णविपये नैरयिकाः भणितास्तथैव लेश्यास्वपि भणितव्या, तदभिलापस्तु-'नेरइयाणं भंते ! सव्वे समलेस्सा ? गोयमा ! णो इणढे समझे इत्यादिरूपो वोध्यः, विशेषस्तु पूर्वोपपन्ना नैरयिकाः विशुद्धतरलेश्याकाः भवन्ति, यतः पूर्वोत्पन्नै नैरथिकैः प्रभूनानि अपशस्तलेश्याद्रव्याणि पौना-पुन्येनानुभूय क्षयं प्रापितानि सन्ति अतस्ते विशुद्धतरलेश्या भवन्ति, पश्चादुन्पना नैरयिकास्तु अविशुद्धतरलेश्याका भवन्ति यतस्तैः पश्चादुत्पन्नतया अल्पान्येव अप्रशस्तलेश्याद्रव्याणि अनुभूय क्षयं प्रापितानि प्रभूतानि तु अप्रशस्तले श्याद्रव्याणि अवशिष्टान्येव अतस्ते अविशुद्धतरलेश्याभवन्तीति भावः, गौतमः पृच्छति-'नेरइयाणं भंते ! सव्वे समवेयणा?' हे भदन्त ! नैरयिकाः खलु सत्रं किं समवेदनाः-समानपीडा भवन्ति ? भगवानाह-गोयमा !' हे गौतम ! 'णो इणद्वे समठे' नायमर्थः समर्थः-युक्त्योपपन्नः, तत्र गौतमः पृच्छति-से के गढे णं मंते ! एवं बुच्चइ-नेरइया णो सम्वे समवेयणा ?' हे भदन्त ! दत्-अय केनार्थेन-कथं तावद्, एवम्-उक्तरीत्या उच्यते यत्-नैर यिकाः नो सर्वे समवेदना भवन्तीति ? भगवानाह-'गोयमा !' हे गौतम ! 'नेरझ्या दुविहा • भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। इसका कारण यह है कि पूर्वोत्पन्न नारक विशुद्धतर लेश्याबाले होते हैं, क्योंकि वे अप्रशस्त लेश्याद्रव्यों के बहुत भाग को पुनः पुनः अनुभव करके निर्जीर्ण कर चुकते हैं। इस कारण वे विशुद्धतर लेश्यावाले होते हैं। जो नारक पश्चात-उत्पन्न है। अर्थात् बाद में उत्पन्न हुए हैं, वे अविशुद्धतर लेश्यावाले होते हैं, क्योंकि उनके अप्रशस्त लेश्याव्यों की अल्पमात्रा में ही निर्जरा हो पाती है । उनके बहुत-अप्रशस्त लेण्याद्रव्य शेष बने रहते हैं। गौतमस्वामी-हे भगवन् ! क्या सभी नारक समान वेदनााले होते हैं ? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। गौतमस्वामी-हे भगवन् ! किस हेतु से ऐसा कहा जाता है कि सब मारक समान वेदनावाले नहीं हैं ? | | શ્રી ભગવાન-હે ગૌતમ! આ અર્થ સમર્થ નથી તેનું કારણ એ છે કે પૂર્વોત્પન્ન નારક વિશુદ્ધતર લેશ્યાવાળા હોય છે. કેમકે તેઓ પ્રશસ્ત લેશ્યા દ્રવ્યોના ઘણા ભાગને પુનઃ પુન અનુભવ કરીને નિર્ણ કરી દે છે. એ કારણે તેઓ વિશુદ્ધતર લેશ્યાવાળા હોય છે, કેમકે તેમના અપ્રશસ્ત લેશ્યા દ્રવ્યોની અલભ્ય માત્રામાં નિર્જરા નઈ જાય છે. તેમના ઘણા બધા અપ્રશસ્ત લેશ્યા દ્રવ્ય શેપ રહી જાય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! શું બધા નારક સમાન વેદનાવાળા હોય છે ? શ્રી ભગવાન-હે ગૌતમ આ અર્થ સમર્થ નથી. શ્રી ગૌતમસ્વામી–હે ભગવન ! શા હેતુથી એમ કહેવાય છે કે બધા નારક સમાન વેદનાવાળ નથી હતા?
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy