SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्र 'से तेणटेणं गोयमा ! एवं बुच्चइ-नेरइया णो सव्वे समकम्मा' हे गौतम ! तत्-अथ तेना थेन एवम्-उक्तरीत्या उच्यते यत्-नैरयिकाः नो सर्वे समकाणः-समानकर्माणो भवन्तीति भावः, गौतमःपृच्छति-'नेरइयाणं भंते ! सव्वे समवण्णा' हे भदन्त ! नरयिकाः खल् किं सर्वे समवर्णाः-समानवर्णा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जो इणने समद्रे नायमर्थः समर्थः-नोपयुक्तार्थोंयुक्त्योपपन्नः, तत्र गौतमः पृच्छति-'से केणटेणं भंते ! नेडरय नो सव्वे समवण्णा ?' तत्-अथ केनार्थेन-कथं तावद् एवमुच्यते-नैरयिका नो सर्वे समानवण भवन्तीति ? भगवानाह-'गोयमा !' हे गौतम ! 'णेरइया दुविहा पण्णत्ता' नैरयिका द्विविधा प्रज्ञप्ताः, 'तं जहा-पुव्योववनगाय पच्छोववन्नगाय तद्यथा-पूर्वोपपन्नकाश्च, पश्चादुपपत्रकार 'तत्थ णं जे ते पुव्योववनगा ते णं विष्ठद्धरणतरगा' तत्र खलु-पूर्वोपपनपश्चादुपपन्नकान मध्ये ये ते पूर्वोपपन्नका नैरयिका भवन्ति ते खलु विशुद्धवर्णतरका:-विशुद्धवरवर्णाः भवन्ती त्यर्थः, नैरयिकाणामप्रशस्त वर्णनामकर्मणोऽशुभ उत्कटोऽनुभागोदयो भवापेक्षो भवति, सर __ अब प्रकृत का उपसंहार करने हैं-इस हेतु ले, हे गौतम ! ऐसा कहा जात है कि सभी नारक समान कर्म वाले नहीं होते हैं। गौतमस्वामी-हे भगवन् ! क्या सभी नारक समान वर्णवाले हैं? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है। गौतमस्वामी-हे भगवन् ! किस कारण ऐसा कहा है कि सब नारक समान वर्णवाले नहीं हैं ? भगवालू-हे गौतम! नारक दो प्रकार के हैं-पूर्वोत्पन्न और पश्चात्-उत्पन्न उनमें जो नारक पूर्वोत्पन्न हैं, अर्थात् जिसको उत्पन्न हए अपेक्षाकृत अधिव समय व्यतीत हो चुका है, वे विशुद्धतर वर्णवाले होते हैं। नारक जीवों में अप्रशस्त वर्णनाम कर्म के उत्कट अशुभ अनुभाग का उदय होता है। पूर्वो त्पन्न नारकों के उस अशुभ अनुभाग का बहुत सा भाग निर्जीर्ण हो चुकत " હવે પ્રકૃતિને ઉપસંહાર કરે છે-એ હેતુથી હે ગૌતમ ! એવું કહેવાય છે કે બધા નારક સમાન કર્મવાળા નથી હોતા શ્રી ગૌતતસ્વામી–હે ભગવન ' શું બધા નારક સમાન વર્ણવાળા છે ? શ્રી ભગવા-હે ગૌતમ! આ અર્થ સમર્થ નથી શ્રી ગૌતમસ્વામી-શા કારણથી એવું કહ્યું છે કે બધા નારક સમાન વર્ણવાળા નથી ? શ્રી ભગવાન હે ગૌતમ ! નારક જીવ બે પ્રકારના છે–પુત્પન્ન અને પશ્ચાત્ ઉત્પન્ન તેમાંથી જે નારક પૂર્વોત્પન્ન છે, અર્થાત જેમને ઉત્પન્ન થયે અપેક્ષાકૃત અધિક સમય વ્યતીત થઈ ગયેલ છે, તેઓ વિશુદ્ધતર વર્ણવાળા હોય છે નારક છમાં અપ્રશસ્ત વર્ણ નામ કર્મના ઉત્કૃષ્ટ અશુભ અનુભાગને ઉદય હોય છે. પૂર્વોત્પન્ન નારકના એ અશુભ અનુભાગને પગે લાગ નિર્જી થઈ જાય છે અને વ૫ શેષ રહે છે. વર્ણ નામ "
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy