SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ संखेज्जगुणाओ' पद्मलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'तेउलेस्सा गम्भवकतियपंचिंदियतिरिक्खजोणिया संखेज्जगुणा' तेजोलेश्या गर्भव्युत्क्रान्तिकपने न्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'तेउलेस्साओ तिरिक्खजोणिणीमो संखेनगुणाओ, तेजोलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'काउलेस्साओ संखेज्जगुणाओ' कापोतलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'नीलटेस्सा पिसेसाहिया' नीललेग्यास्तिर्यग्योनिका विशेषाधिका भवन्ति, तदपेक्षया-'कण्ह लेस्सा विसेसाहिया' कृष्णले श्यास्तिर्यग्योनिका विशेपाधिका भवन्ति, तदपेक्षया-'काउलेस्सा संखेज्जगुणा' कापोतलेश्यास्तिर्यग्योनिका संख्येयगुणा भवन्ति, तदपेक्षया-'नीललेस्सा विसेसाहिया' नीललेश्यास्तिर्यग्योनिका विशेपाधिका भवन्ति, तदपेक्षया-'कण्ड लेस्साओ विसेसाहियाओ' कृष्णलेश्यास्तिर्यग्योनिका विशेषाधिकाः भवन्ति, तदपेक्षया-'कण्डलेस्सा संमृच्छिमपंचिदियतिरिक्खजोणिया संखेम्जगुणा' कृष्णलेश्याः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'नीललेस्सा विसेसाहिया' नीललेश्याः संमृच्छिमपञ्चेन्द्रियतिर्यग्योनिका विशेपाधिका भवन्ति, तेभ्योऽपि-कण्हलेस्सा विसेसादिया' कृष्णलेश्याः संमच्छिमपञ्चेन्द्रियतिर्यग्योनिका विशेषाधिका भवन्ति, गौतमः पृच्छति-'एएसि णं भंते ! पंचिंदियतिरिक्ख. थाली तिर्यंचनी संख्यातगुणी अधिक हैं। उनकी अपेक्षा कापोतलेश्या वाले गर्भज तिर्यंच संख्यातगुणा हैं, उनकी अपेक्षा नीललेश्यावाले गर्भज तिर्यच विशेषाधिक हैं, उनकी अपेक्षा कृष्णलेश्या वाले गर्भज तियेच विशेषाधिक है, उनकी अपेक्षा कापोतलेल्या वाली तिर्यचनियां संख्यातगुणी हैं, उनकी अपेक्षा नीललेश्या वाली तिर्यंचनियां विशेषाधिक हैं और उनकी अपेक्षा भी कृष्णलेश्या वाली तिर्यचनियां विशेषाधिक हैं। उनकी अपेक्षा कापोतलेश्या वाले संमूर्छिम पंचेन्द्रिय तिर्यंच असंख्यातगुणा है, उनकी अपेक्षा नीललेश्या वाले संमृर्छिम पंचेन्द्रिय तियेच विशेषाधिक हैं और उनकी अपेक्षा कृष्णलेश्या वाले संछिम पंचेन्द्रिय तिर्यच विशेषाधिक हैं। ગર્ભજ પંચેન્દ્રિય તિર્યંચ સંખ્યાતગણ અધિક છે, તેમની અપેક્ષાથી તેજલેશ્યાવાળી તિર્યંચની સંખ્યાતગણી અધિક છે. ' - તેમની અપેક્ષાએ કાપતલેશ્યાવાળા ગર્ભજ તિર્યંચ સંખ્યાતગણું છે તેમની , અપેક્ષાએ નીલેશ્યાવાળા ગર્ભજ તિર્યંચ વિશેષાધિક છે, તેમની અપેક્ષાએ કૃષ્ણલેશ્યાવાળા ગંજ તિર્થં ચ વિશેષાધિક છે, તેમની અપેક્ષાએ કાતિલેશ્યાવાળી તિર્યચનિય સંખ્યાત - ગણું છે, તેમની અપેક્ષાએ નોલલેશ્યાવાળી તિર્યચનિ વિશેષાધિક છે અને તેમની અપેક્ષાએ કૃષ્ણલેશ્યાવાળી તિયચનિયે વિશેષાધિક છે. તેમની અપેક્ષાએ કાતિલેશ્યાવાળા . સંમૂછિમ પંચેન્દ્રિય તિર્યંચ અસંખ્યાતગણું છે. તેમની અપેક્ષાએ નીલલેશ્યાવાળી સંમઈિમ પંચેન્દ્રિય તિર્યંચ વિશેષાધિક છે અને તેમની અપેક્ષાથી કૃષ્ણલેશ્યાવાળી સંમઈિમ પંચેન્દ્રિય તિર્યંચ વિશેષાધિક છે
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy