SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी का पद १७ ९० १० नैरयिकादि सलैश्याल्पयतुत्वनिरूपणम् १९६ अथ संमूच्छिम गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योलिक एवं च तत् स्त्रीणां कृष्णादिलेगानामल्पवहुत्वमाह-'एएसि णं भंते ! संमुच्छिमपंचेंदियतिरिक्खजोणिणीण य गम्भवकंतिय पंचिंदिय तिरिक्खजोणिणीणय कण्हलेस्साणं जाव सुक्कलेस्साणय क्यरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु संमूच्छिमपश्चेन्द्रिय तिर्यन्योनिकानाञ्च गर्भव्युत्क्रान्तिक-पञ्चेन्द्रियतिर्यग्योनिकीनाश्च कृष्णलेश्यानां यावत्-नीललेश्यानां कापोतलेश्यानां ते नोलेश्यानां पद्मलेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा गम्भवक्कतियपंचिंदियतिरिक्खजोणिया सुकलेस्ता' सर्वस्तोका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यस्योनिकाः शुक्ललेशा भवन्ति, तदपेक्षया-'सुक्कलेस्साओ संखेज्जगुणायो' शुक्ललेश्या स्तियग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया 'पम्हलेस्सा गम्भवकंतियपंचिंदियतिरिक्खजोणिया संखेजगुणा' पद्मलेश्याः गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, तदपेक्षया-'पम्इलेस्साओ तिरिक्खजोगिणीओ आदि लेश्याओं की अपेक्षासे अल्पबहुत्व प्रदर्शित किया जाता है गौतमस्वासी-हे भगवन् इन संमूर्छिन पंचेन्द्रिय तिर्यच और गर्भज पंचेन्द्रिय तिर्यंचों में तथा गर्भज पंचेन्द्रिय तियंचलियों में कृष्णलेश्या, नीललेश्या, कापोतलेश्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या की अपेक्षा कौन किससे अल्प, बहुल तुल्य या विशेषाधिक है ? __ भगवान-हे गौतम ! सबसे कम शुक्ललेश्या वाले गर्भज पंचेन्द्रिय तिर्यंच हैं, उनकी अपेक्षा शुक्ललेश्या वाली तिर्यचनियां संख्यातगुणी अधिक हैं, उनकी अपेक्षा पदसलेच्या बाले गर्भज पंचेन्द्रिय तिर्यच संख्यातगुणा अधिक हैं, उनकी अपेक्षा पद्मलेश्या वाली तिर्यंचनी संख्यातगुणी हैं, उनकी अपेक्षा तेजोलेश्या वाले गर्भज पंचेन्द्रिय तिथंच संख्यातगुणा अधिक हैं, उनकी अपेक्षा तेजोलेश्या હવે સંમૂછિમ તથા ગર્ભજ પચેન્દ્રિય તિયાનું તથા તિયચનિનું કૃણ આદિ લેઓની અપેક્ષાથી અ૯૫બહત્વ પ્રદર્શિત કરાય છે– શ્રી ગૌતમસ્વામી–હે ભગવન્! આ સંમૂછિમ પંચેન્દ્રિય તિય ચ અને ગર્ભજ પંચેન્દ્રિયતિયામાં તથા ગર્ભજ પોન્દ્રિયતિર્યચનિયોમાં કુષ્ણુલેશ્યા નીલેશ્યા,કાપતલેશ્યા, તેજલેશ્યા, પદ્દમલેશ્યા અને શુક્લલેશ્યાની અપેક્ષાએ કે નાથી અ૫, ઘણા, તુલ્યવા વિશેષાધિક છે? શ્રી ભગવાન ગૌતમ ! બધાથી ઓછા શુકલેશ્યાવાળા ગર્ભજ પચેન્દ્રિય તિર્યંચ હોય છે, તેમની અપેક્ષાએ શુક્લલેશ્યાવાળી તિર્યચનિયે સંખ્યાલગણ અધિક છે, તેમની અપેક્ષાગે પાલેશ્યાવાળા ગર્ભજ પંચેન્દ્રિય તિર્યંચ સંખ્યાલગણા અધિક છે, તેમની અપેક્ષાએ પદૂભલેશ્યાવાળી તિર્યંચની સંખ્યાગણી છે, તેમની અપેક્ષાએ તેજલેશ્યાવાળા
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy