SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १७ सू० १० नैरयिकादि सलैश्याल्पवहुत्वनिरूपणम् १५ जोणियाणं तिरिक्खजोणिणीण य कण्हलेस्साणं जाव मुक्कलेस्साणं कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु पञ्चेन्द्रियतिर्यग्योनिकानां तिर्यग्योनिकीनाश्च कृष्णलेश्यानां यावत् नीलले श्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाश्च मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेपाधिका वा भवन्ति ? भगवानाह-'गोयमा ! हे गौतम ! 'सव्वत्योवा पंचिंदियतिरिक्खजोणिया मुक्कलेस्सा' सर्वस्तोकाः पञ्चेन्द्रियतिर्यग्योनिकाः शुक्ललेश्या भवन्ति, तदपेक्षया'सुक्कले स्साओ संखिज्जगुणाओ' शुक्ललेश्याः पञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, ताभ्यः 'पम्हलेस्सा संखेज्जगुणा' पदमलेश्याः पञ्चेन्द्रियतिर्यग्योनिकाः संख्येयगुणा भवन्ति, तेभ्योऽपि-'पम्हलेस्साओ संखेज्जगुणाओ' पदमलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, दाभ्योऽपि-'तेउलेस्सा संखेज्जगुणा' तेजोलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भवन्ति, तेभ्योऽपि-'तेउलेस्साओ संखिज्जगुणागो' तेजोलेश्यास्तिर्यग्योनिकाः संख्येयगुणा भंवन्ति, तदपेक्षया-'काउलेस्सा संखेज्जगुणा' कापोतलेश्या स्तिर्यग्योनिकाः संख्येयगुणां, तेभ्योऽपि-'नीललेस्साओ विसेसाहियाओ' नीललेश्यास्तियंग्योनिक्यो विशेषाधिका भव गौतमस्वामी-हे भगवन् ! इन कृष्णलेश्या वाले यावत् शुक्ललेश्या पाले पंचेन्द्रिय तिर्यंचों और तिर्यचनियों में से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? . भगवान्-हे गौतम ! सब से कम शुक्ललेश्या वाले पंचेन्द्रिय तिर्यग्योनिक है, उनकी अपेक्षा शुक्ललेश्या वाली पंचेन्द्रिय तिर्यंचनी संख्यातगुणी अधिक हैं। उनकी अपेक्षा पदमलेश्या वाले पंचेन्द्रिय तिथंच संख्यातगुणा अधिक हैं, उनकी अपेक्षा परलेश्या वाली तिर्यचनी संख्यातगुणी अधिक हैं, उनकी अपेक्षा तेजोलेश्या वाले तिर्यच संख्यातगुणा अधिक हैं, उनकी अपेक्षा तेजोलेश्या वाली तिर्यचनी संख्यातगुणी अधिक हैं, उनकी अपेक्षा कापोतलेश्या वाली तिर्थवनियां संख्यातगुणा हैं, उनकी अपेक्षा नीलेश्या ગૌતમસ્વામી–હે ભગવન ! આ કૃષ્ણલેશ્યાવાળા યાવત શુકલેશ્યાવાળા પથેન્દ્રિય તિય અને તિર્યચનિયામાં કે જેનાથી અલપ, ઘણ, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન હે ગૌતમ ! બધાથી ઓછા શુકલેશ્યાવાળા પંચેન્દ્રિય તિનિક છે, તેમની અપેક્ષાએ શલલેશ્યાવાળી પચેન્દ્રિયતિયચની સંખ્યાતગણી અધિક છે. તેમની અપેક્ષાએ પહ્મલેશ્યાવાળા પંચેન્દ્રિય તિર્યંચ સંખ્યાલગણ અધિક છે, તેમની અપેક્ષાએ પદ્મલેશ્યાવાળી તિય"ચની સંખ્યાતગણ અધિક છે, તેમની અપેક્ષાએ તેજલેશ્યાવાળા તિર્થં ચ સંખ્યાતગણ અધિક છે, તેમની અપેક્ષાથી તે જલેશ્યાવાળી તિર્યંચની સંખ્યાતગણી અધિક છે, તેમની અપેક્ષાએ કાતિલેશ્યાવાળી તિયચનિયે સંખ્યાતગણી છે, તેમની અપેક્ષાથી નીલલેશ્યાવાળી તિર્યંચની વિશેષાધિક છે, તેમની અપેક્ષાએ કૃષ્ણલેશ્યાવાળી
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy