SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १५ सू० ८ अतीन्द्रियविशेषविषयनिरूपणम् ६७७ अधर्मास्तिकायेन आकाशास्तिकायेन च स्पृष्टः, 'पुढवीकाइएणं फुढे जाव वणस्सइकाइएणं फुडे'-पृथिवीकायिकेन स्पृष्टो जम्बूद्वीपो द्वीपः, यावद् अप्कायिकेन तेजस्कायिकेन वायु कायिकेन वनस्पतिकायिकेन च स्पृष्टः, 'तसकाइएणं फुडे सिय णो फुडे'-त्रसकायिकेन-द्वि त्रिचतुरिन्द्रियेण स्पृष्टो जम्बूद्वीपो द्वीपः, स्यात्-कदाचित् नो स्पृष्टो भवति, 'अद्धासमएणं फुडे'-अद्धासमयेन-कालविशेषेण जम्बूद्वीपो द्वीपः स्पृष्टो भवति, चतुर्विंशतितमं द्वारमाह'एवं लवणसमुद्दे धायतिसंढे दीवे'-एवम्-जम्बूद्वीपवदेव लवणसमुद्रो धातकीपण्डो द्वीपः 'कालोए समुद्दे अभितर पुक्खरद्धे' कालोदः समुद्रः, अभ्यन्तरपुष्करार्द्धः 'वाहिरपुवखरद्धे एवं चेव'-वहिः पुष्कराों द्वीपः, एवञ्चैव-पूर्वोक्तवदेव अवसेयम् किन्तु-'णवरं अद्धासमएणं नो फुढे' न्वरम्-पूर्वोपेक्षया विशेपस्तु-अद्धासमयेन नो स्पृष्टो भवति, अद्धासमयस्य अर्द्धतृतीयद्वीप समुदान्तर्वतितया बहिरभावात्, अत एव बहिद्वीपसमुद्राणामद्धासमय स्पर्शनिषेधः कृतः 'एवं जाव सयंभरमणसमुद्दे-एवम्-पूर्वोक्तरीत्या यावत्-वरुण क्षीर घृतेक्षुनन्दिकारुणवरद्वीप स्पृष्ट नहीं है । वह पृथ्वीकाय से स्पृष्ट है यावत् वनस्पतिकाय से स्पृष्ट है, अर्थात् अपकाय, तेजस्काय, वायु'काय और वनस्पतिकाय से स्पृष्ट है। जम्बूद्धोप वसकाय से क्वचित् स्पृष्ट होता है, क्वचित् स्पृष्ट नहीं होता है । अद्धाकाल से स्पृष्ट है। . जम्बूद्वीप संबंधी वक्तव्यता के अनुसार ही लवणसमुद्र, धातकीखंड द्वीप, कालोदसमुद्र, अभ्यन्तर पुष्कराध और बाह्य पुष्कराध भी समझलेना चाहिए। पहले से विशेष यह है कि अद्भासमय अढाई द्वीप के अन्तर्गत ही होता है. बाहर नहीं, अतएव बाहर के डीप और लपुद्र अद्धाकाल से स्पृष्ट नहीं हैं। इसी प्रकार स्वयंभूरमण समुद्र तक समझलेना चाहिए, अर्थात् वरुण, क्षीर. घृत, इक्षु, नन्दीश्वर, अरुणवर, कुण्डल, रुचक, कुरु, मन्दर, आवास, कट. नक्षत्र, चन्द्र, सूर्य, देव, नाग, यक्ष, भूत, स्वयंभूरमण समुद्र, ये सब धर्मास्ति. કાયથી પણ જમ્બુદ્વીપ સ્પષ્ટ નથી, તે પૃથ્વી કાયથી પૃષ્ટ છે યાવત્ વનસ્પતિકાયથી સ્પષ્ટ અર્થાત્ અષ્કાય, તેજસ્કાય, વાયુકાય અને વનસ્પતિકાયથી સ્પષ્ટ છે જબુદ્વીપ બ્રેસકાયથી કવચિત સ્પષ્ટ થાય છે, કવચિત્ સ્પષ્ટ નથી થતો અદ્ધા કાલથી સ્પષ્ટ છે. જમ્બુદ્વીપ સબંધી વક્તવ્યત ના અનુસાર જ લવણ સમુદ્ર, ધાતકીખડ દ્વીપ, કાલે સમુદ્ર અભ્યન્તર પુષ્કરાઈ અને બાહ્ય પુષ્કરા પણ સમજી લેવા જોઈએ. પહેલાથી વિશેષ એ છે કે ચદ્ધા સમય અઢાઈ દ્વીપના અન્તગર્તાજ હોય છે, બહાર નહીં તેથી જ બહારના દ્વીપ અને સમુદ્ર અદ્ધા કાળથી પૃષ્ટ નથી. એજ રીતે સ્વય ભૂરમણ સમુદ્ર સુધી સમજી स न अर्थात् १३१, क्षी, धृत. क्षु, नन्हाव२, २०३५.१२, 336, ३४, १३, भन्द२, सातास, एट, नक्षत्र, यन्द्र, सूर्य, व, ना, यक्ष, भूत, स्वयमृतरभए। सभद्र આ બધા ધર્માસ્તિકાયના દેશ આદિથી પૃષ્ટ છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy