SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ प्रभाएनास्त्र स्पृष्टो भवति, कश्चिदेशो नो स्पृष्टो भवति त्रयोविंशतितमं द्वारम्, गौतमः पृच्छति-'जंबु. दीवेणं भंते ! दीवे किंणा फुडे कइहिंवा काएहिं फुडे ?' हे भदन्त ! जम्बूद्वीपः खलु द्वीपः केन स्पृष्टः-व्याप्तो भवति ? इति सामान्येन प्रश्नः, अथ विशेषतः प्रश्नयति-कतिभिर्वाकियत्संख्याकैः कायैः स्पृष्टो-व्याप्तो भवति ? तदेव विशदयति-"किं धम्मत्थिकारणं जाव आगासत्थिकारणं फुडे ?'-किं धर्मास्तिकायेन स्पृष्टः ? यावत्-किंवा धर्मास्तिकायस्य देशेन स्पृष्टः ? किं धर्मास्तिकायस्य प्रदेशैः स्पृष्टो भवति ? एवंम् -किम् अधर्मास्तिकायेन स्पृष्टः किम् अधर्मास्तिकायस्य देशेन स्पृष्टः ? किवाऽधर्मास्तिकायस्य प्रदेशैः स्पृष्टः ? एवम् आकाशास्तिकायेन स्पृष्टः ? भगवानाह-'गोयमा !' हे गौतम ! 'णो धम्मत्थिकारणं फुडे' नो धर्मास्तिकायेन जम्बूद्वीपो द्वीपः सर्वात्मना स्पृष्टः, अपितु 'धम्मत्थिकायस्स देसेणं फुडे' धर्मास्तिकायस्य देशेन स्पृष्टः, 'धम्मस्थिकायस्स पदेसेहिं फुडे'-धर्मास्तिकायस्य प्रदेशैः स्पृष्टः, 'एवं अधम्मत्थिकायस्स वि, आगासत्थिकारस्सवि एवम्-धर्मास्तिकायस्यैव अधर्मास्तिकायस्यापि, अथच आकाशास्तिकायस्यापि देशेन प्रदेशैश्व स्पृष्टो जम्बूद्वीपो द्वीपः, नतु गौतमस्वामी हे भगवन् ! जम्बूद्वीप नामक द्वीप किसके द्वारा स्पृष्ट है ? यह सामान्य प्रश्न है। इसी को विशेष रूप से पूछते हैं -जम्बूद्वीप किनने कार्यों से स्पृष्ट है ? इसका स्पष्टीकरण करते हैं क्या धर्मास्तिकाय से स्पृष्ट है ? या क्या धर्मास्तिकाय के देश से स्पृष्ट है ? क्या धर्मास्तिकाय के प्रदेशों से स्पृष्ट है ? इसी प्रकार क्या अधर्मास्तिकाय से स्पृष्ट है ? क्या अधर्मास्तिकाय के देश से अथवा क्या अधर्मास्तिकाय के प्रदेशों से स्पृष्ट है? इसी प्रकार क्या आकाशा स्तिकाय से स्पृष्ट है ? भगवान्-हे गौतम ! जम्बूद्वीप धर्मास्तिकाय से पूर्ण रूप से स्पृष्ट नहीं है, किन्तु धर्मास्तिकाय के देश से स्पृष्ट है, धर्मास्तिकाय के प्रदेशों से स्पृष्ट है। इसी प्रकार अधर्मास्तिकाय और आकाशास्तिकाय के भी देश से और प्रदेशों से स्पृष्ट है। सम्पूर्ण अधर्मास्तिकाय और संपूर्ण आकाशास्तिकाय से भी जम्बू - શ્રી ગૌતમસ્વામી–હે ભગવન્! જંબુદ્વીપ નામક દ્વીપ શાના દ્વારા સ્પષ્ટ છે ? આ સામાન્ય પ્રશ્ન છે. તેને જ વિશેષ રૂપે પૂછે છે-જમ્બુદ્વીપ કેટલી કાયાથી પૃષ્ટ છે? તેનું સ્પષ્ટીકરણ કરે છે, શું ધર્માસ્તિકાયથી સ્પષ્ટ છે? અગર શું ધર્માસ્તિકાયના દેશથી સ્પષ્ટ છે? શું ધર્માસ્તિકાયના પ્રદેશથી સ્પષ્ટ છે? એ પ્રકારે શુ અધર્માસ્તિકાયથી પૃષ્ટ છે ? શું અધમસ્તિકાયના દેશથી અથવા શુ અધમસ્તિકાયના પ્રદેશથી પૃષ્ટ છે ? એજ પ્રકારે શું આકાશાસ્તિકાયથી પૃષ્ટ છે? શ્રી ભગવાન-હે ગૌતમ! જમ્બુદ્વીપ ધર્માસ્તિકાયથી પૂર્ણ રૂપથી સ્પષ્ટ નથી, કિન્તુ ધર્માસ્તિકાયના દેશથી સ્પષ્ટ છે, ધર્માસ્તિકાયના પ્રદેશથી પૃષ્ટ છે. એ જ પ્રકારે અધમસ્તિકાય અને આકાશાસ્તિકાયના પણ દેશથી અને પ્રદેશથી સ્પષ્ટ છે. સંપૂર્ણ અધમો
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy