SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ive कुण्डलरुचक कुरुमन्दरावास कूट नक्षत्रचन्द्र धराश्च देवोनागश्च यक्षश्च भूतश्च स्वयंभूरमणसमुद्रश्च धर्मास्तिकायदेशादिना र पृष्टो भवति, ‘एसा परिवाडी इमाहिं याहाहि अणुगंतव्या' एषापूर्वोक्ता जम्बूद्वीपादि विषयिणी परिपाटी श्रेणिः, आभियाभिरनुगन्तव्या 'तं जहा-जंबुहीवे लवणधायतिकालोय पुक्क्षरे वरुणे । खीरचयखोयणंदिय अरुणवरे कुंडलेयर ॥१॥' तद्यथा-जम्बूद्वीपः, लवणः, धातकी कालोदः, पुष्करः, वरुणः। क्षीरघृतेक्षुनन्दी च अरुणवरः कुण्डलो रुचकः ॥१॥ 'आभरणवत्थगंधे उपएलतिलएय पउमनिहिरयणे । नासहरदहनइओ विज्या वक्खारकप्पिदा ॥२॥ आभरणवस्त्रगन्ध उत्पलतिलकश्च पदनिधिरत्नानि वर्षधर हृदनद्यो विजया वक्षस्कारकल्पेन्द्राः । २॥ 'कुरुवंदरावासा कूडा नक्सत्तचंदवराय । देवे णागे जवखे भूएय सयंभूरमणेय ॥३॥ कुरुः मन्दरः आवासाः कूटा: नक्षत्रचन्द्रसूराश्च । देवो नागो यक्षो भूतश्च स्वयम्भूरमणश्च ॥३॥ तथाच सर्वट्टीपलमुमणामस्यन्तरवर्तीजम्बूद्वीपो वर्तते तत्परिक्षेपी लवणसमुद्रोऽसित, तदनन्तरं पुस्करबरो द्वीपो विलसति. द्वीपसमानासिधानाः समुद्राः सन्ति, यथा पुष्करवरसमुद्रः, तदनन्तरं वरुणवरो द्वीपः, वरुणवरः समुद्रश्च क्षीरवरो द्वीपः क्षीरोदः समुद्रश्थ, तदनन्तरं घृतश्रोद्वीपः, घृतोदः ससुद्रश्च, तदनन्तरस् इक्षुबो द्वीपः, इक्षुवरःसमुद्रश्च, तदनन्तरत-नन्दीश्वरो द्वीय, नन्दीश्वरः समुच, एतेऽष्टावपि च समुद्रा एकैकरूपाः सन्ति, तदनन्तरं द्वीपाः समुद्राश्च प्रत्येकं नित्रिस्वरूपाः सन्दि काय के देश आदि से स्पृष्ट हैं । जम्बूद्वीप आदि संधी शह परिपाटी इन गाथाओं से समझलेनी चाहिए-समस्त द्वीपों और समुद्रों के मध्य में यह जस्वदीप है। इसे सब ओर से घेरने वाला लबणसाद है। लवणसमुद्र के चारो ओर धातशीखंड नामक दोर है, उसके चारों और कालोद समुन्द्र है। कालोद समुद्र का परिक्षेप करनेवाला पुश्करबर द्वीप है। इसके पश्चात् कीफों के समान ही नाम वाले समुद्र हैं, जैसे पुष्करपर सचन्द्र, फिर वरुणवर हीप, वरुणवर समुद्र, क्षीरवर द्वीप, क्षीरोद् समुद्र, तत्पश्चात् धृतवर दीप और घृतोद समुद्र, तदनन्तर इक्षुवर द्वीप और इक्षुवर समुद्र, फिर नन्दीश्वर श्रीप और नन्दीश्वर समुद्र, ये आठ द्वीप और समुद्र एक एक रूप है, इनके पश्चात् प्रत्येक द्वीप और समुद्र तीन-तीन मिलते-जुलते नामो बाले हैं, जैसे-अरुण, अरूणवर, अरुण જમ્બુદ્વીપ આદિ સ બંધી આ પરિપાટી ગાથાઓથી સમજી લેવી જોઈએ. બધા દ્વીપ અને સમુદ્રની વચ્ચે આ જમ્બુદ્વીપ છે. તેને બધી બાજુથી ઘેરનાર લવણ સમુદ્ર છે. આ લવણ સમુદ્રની ચારે બાજુ ધાતકી ખડ નામે દ્વીપ છે. તેના ફરતો કાલેદ સમુદ્ર છે. કાલેદ સમુદ્રને પરિક્ષેપ કરવાવાળા પુષ્કર વર દ્વીપ છે. તેની પાછળ કપના સમાન જ નામવાળા સમુદ્ર છે.-જેમકે પુષ્કરવા સમુદ્ર અને પછી વરૂણુવર દીપ. વણવર સમુદ્ર, ક્ષીરવર દ્વીપ, ક્ષીરાદ સમુદ્ર, ત્યાર પછી ઘતવર દ્વીપ અને ધૃતદ સમુદ્ર, તદનન્તર ઇશ્કવર દ્વીપ અને ઇક્ષુવર સમુદ્ર, પછી નન્દીશ્વર દ્વીપ અને નન્દી ૨ સમુદ્ર, આ આઠ દ્વીપ અને સમુદ્ર એક એક રૂપ છે. તેમની પાછળ પ્રત્યેક દ્વિીપ અને સમુદ્ર ત્રણ ત્રણ મળતા
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy