SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५३७ प्रमेमवोधिनी टीका पद १३ सू० ३ अजीवपरिणामनिरूपणम् लेश्या भवन्तीति भावः । 'वेमाणिया वि एवं चेव' वैमानिका अपि एवञ्चव-असुरकुमारवदेव वोध्याः, किन्तु 'णवरं लेस्सापरिणामेणं तेउलेस्सा वि, पम्हलेस्सा वि, सुक्कलेस्सा वि' नवरम्-अमुरकुमाराधपेक्षया विशेपस्तु लेश्यापरिणामेन परिणमन्तो वैमानिका स्तेजोलेश्या अपि भवन्ति, पदमलेश्या अपि भवन्ति, शुक्ललेश्या अपि भवन्तीति भावः 'से तं जीवपरिणामे' स एपः पूर्वोक्तो जीवपरिणामोऽवसेयः ।। ।। सू० २ ॥ - ॥ अजीवपरिणामवक्तव्यता ।। मूलम्-अजीवपरिणामे णं भंते | कइविहे पपणते ? गोयमा ! दस विहे पण्णत्ते, तं जहा-बंधपरिणामे१, गतिपरिणामे २, संठाणपरिणामे३, भेदपरिणामे, वण्णपरिणामे ५, गंधपरिणामे६, रसपरिणामे७, फासपरिणामेद, अगुरुलहुयपरिणामे९, सहपरिणामे१०, बंधपरिणामे णं भंते! काविहे पण्णत्ते ? गोयमा! दुबिहे पण्णत्ते, तं जहा-णिबंधणपरिणामे लुक्खवंधणपरिणामे य-'समणिद्धयाए बंधो न होइ समलुक्खयाए वि ण होइ । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥ णिद्धस्स णि ण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । गिद्धस्स लुक्खेण उवेइ वंधो, जहण्णवज्जो विसमो समो वा ॥२॥?, गतिपरिणामेणं भंते ! कइ. विहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा-फुसमाणगतिपरिणामे य अफुसमाणगतिपरिणामे य, अहवा दीहगइपरिणामे य, हस्सगइ. तेजोलेश्या वाले होते हैं, अतएव ज्योतिष्क देव केवल तेजोलेश्या वाले ही होते हैं। उनमें तेजोलेश्या के सिवाय अन्य कोई लेश्या नहीं होती। वैमानिकों की वक्तव्यता भी असुरकुमारों के समान ही कहना चाहिए, मगर असुरकुमारों आदि की अपेक्षा इनमें विशेषता यह है कि वैमानिक देव तेजोलेश्या वाले भी होते हैं, पदमलेश्या वाले भी होते हैं और शुष्कलेश्या वाले भी होते हैं । यह जीवपरिणाम का निरूपण हुआ ॥२॥ વિશેષતા એ છે કે તિષ્ક દેવ તેલેશ્યાવાળા હોય છે, તેથી જ તિષ્ણદેવ કેવળ તેજલેશ્યાવાળા જ હોય છે, તેમાં તેલેશ્યાના સિવાય અન્ય કેઈ લેશ્યા નથી દેતી. વૈમાનિક દેવેની વક્તવ્યતા પણ અસુરકુમારના સમાન જ કહેવી જોઈએ, પણ અસુરકુમાર આદિની અપેક્ષાએ તેમનામાં વિશેષતા એ છે કે વૈમાનિક દેવ તે જે લેગ્યા વાળા પણ હોય છે, પદ્મ લેશ્યાવાળા પણ હોય છે અને શુકલ લેશ્યાવાળા પણ હોય છે, मा ७१ परियामनु नि३५ थय ॥ २ ॥ प्र०६५
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy