SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५३६ + 3 प्रज्ञापनास्त्रे णामेन त्रीण्यपि अज्ञानानि परिणमन्तो मनुष्यास्त्रयोऽपि अज्ञानिनः - मत्यज्ञानिनोऽपि श्रुताज्ञानिनोऽपि विभङ्गज्ञानिनोऽपि भवन्ति, 'दंसणपरिणामेण तिष्ण विदंसणा' दर्शनपरिणामेन परिणमन्तो मनुष्याः त्रीण्यपि दर्शनानि लभन्ते, तथा च सम्यग्दर्श निनोऽपि मिथ्यादर्श निनोऽपि सम्यग्मिथ्यादर्श निनोऽपि च भवन्ति, 'चरित परिणामेणं चरिती वि, अचरिती वि, चरित्चाचरित्ती वि' चारित्रपरिणामेन परिणमन्तो मनुष्याचारित्रिणोऽपि, अचारित्रिणोऽपि चारित्राचारित्रिणोऽपि भवन्ति, 'वेदपरिणामेणं इत्थीवेयगा वि, पुरिसवेयगा वि पुंसवेगाव, अवेयगा वि' वेदपरिणामेन परिणमन्दो मनुष्याः स्त्रीवेदका अपि भवन्ति, पुरुषवेदका अपि भवन्ति, नपुंसकवेदका अपि भवन्ति केचन सिद्धादयस्तु अवेदका अपि भवन्ति, 'वाणमंतरा गतिपरिणामेणं देवगतिया' वानव्यन्तरा गतिपरिणामेन परिणमन्तो देवगतिका भवन्ति, 'जहा अगुरकुमारा' यथा अमुरकुमाराः प्रतिपादिता स्तथैव वानव्यन्तरा अपि प्रतिपत्तव्याः, ' एवं जोइसिया वि' एवम् - असुरकुमारवदेव ज्योतिष्का अपि अवसेयाः, किन्तु 'णवरं तेउलेस्सा' नवरम् - असुरकुमार | पेक्षया विशेषस्तु ज्योतिष्का स्तेजोलेश्या भवन्तीति बोध्यम्, तथा च ज्योतिष्काणां केवलं तेजोलेश्यैव भवति, न शेषा भीताज्ञानी भी और विभंगज्ञानी भी होते हैं । दर्शन परिणाम से मनुष्यों में तीनों दर्शन पाये जाते हैं, अतएव वे सम्यग्दर्शनी भी होते हैं, मिथ्यादर्शनी भी होते हैं और सम्यग्मिथ्या दर्शनी भी होते हैं । चारित्र परिणाम से मनुष्य चारित्री भी होते हैं, अचारित्री भी होते हैं और देश चारित्री भी होते हैं । वेद परिणाम की अपेक्षा से मनुष्य स्त्रीवेदी भी, पुरुषवेदी भी और नपुंसक वेदी भी होते हैं । कोई-कोई मनुष्य वेदरहित भी होते हैं । वानव्यन्तरदेव गतिपरिणाम से देवगतिक हैं । वानव्यन्तरों का प्रतिपादन उसी प्रकार समझना चाहिए जैसे असुरकुमारों का किया गया है। ज्योतिष्कदेवों की वक्तव्यता भी असुरकुमारों के ही समान समझना चाहिए, किन्तु असुरकुमारों की अपेक्षा ज्योतिष्क देवों में विशेषता यह है की ज्योतिष्क देव અજ્ઞાનપરિણામથી મનુષ્ય મત્યજ્ઞાની પણ થાય છે. શ્રુતાજ્ઞાની પણ થાય છે, અને વિભ ગજ્ઞાની પણ થાય છે. દન પરિણામથી મનુષ્યેામાં ત્રણે દર્શીન મળી આવે છે, તેીજ તે સમ્યગ્દર્શની પણ હાય છે, મિથ્યાદની પણુ હાય છે અને સમ્યગ્મિથ્યાદર્શોની પણ હાય છે. ચારિત્ર પરિણામથી મનુષ્ય ચારિત્રી પણ હાય છે, અચારિત્રી પણ હાય છે અને દેશચારિત્રી પણ હાય છે. વેદપ રણામની અપેક્ષાએ મનુષ્ય સ્રવેદી પણ હેાય છે. પુરૂષવેદી પણ હાય છે અને નપુ સવેદી પણ હોય છે. કાઇ કોઈ મનુષ્ય વૈદરહિત પણ હાય છે. વાનષ્યન્તરદેવ ગતિપરિણામી દેવગતિક છે. વાનવ્યન્તાનુ પ્રતિપાદન એ પ્રકારે સમજવું જોઇએ કે જેવું અસુરકુમારનુ કહ્યુ છે. વૈતિષ્ઠ વેશની વક્તવ્યતા પણ અસુરકુમારે નીજ સમાન સમજવી જોઇએ. પરન્તુ અસુરકુમારની અપેક્ષાએ યેતિષ્ટદેવામાં
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy