SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२७ प्रमेयबोधिनी टीका पद १३ सू. २ गतिपरिणामादिनिरूपणम् 'तं जहा-सामाइयचारित्तपरिणामे तद्यथा-सामायिकचारित्रपरिणामः (१) 'छेदोक्टावणियचारित्तपरिणामे' छेदोपस्थापनीयचारित्रपरिणामः, (२) 'परिहारविमुद्धियचारित्तपरिणाम परिहारविशुद्धिकचारित्रपरिणामः, (३) 'मुहुमसंपरायचारित्तपरिणामे' सूक्ष्मसंपरायचारित्र परिणामः, (४) 'अहक्खायचारित्तपरिणामे' यथाख्यातचारित्रपरिणामः(५) गौतमः पृच्छति'वेदपरिणामे णं भंते ! कइविहे पण्णते ? वेदपरिणामः खलु भदन्त ! कतिविधः प्रज्ञसः ? भगवानाह-गोयमा ! हे गौतम ! 'तिविहे पण्णत्ते' वेदपरिणाम स्त्रिविधः प्रज्ञप्तः, 'तं जहा'इत्यिवेदपरिणाये' तद्यथा-स्त्रीवेदपरिणामः, 'पुरिसवेदपरिणामे' पुरुषवेदपरिणामः, 'णपुंसगवेदपरिणामे' नपुंसकवेदपरिणामः १०, अथ नैरयिकादीनां यः परिणामविशेषै विशिष्टत्वं वर्तते तान् तथैव प्ररूपयितुमाह-'नेरइया गतिपरिणामेण निरयगतिया' 'नरयिकाः-गति. परिणामे निरगतिका भवन्ति, 'इंदियपरिणामेणं पंचिंदिया' इन्द्रियपरिणामेन परिणमन्तो नैरयिकाः पञ्चन्द्रिया भवन्ति, 'ब.सायपरिणामेणं कोहकसाई वि जाव लोभकसाई वि' भगवान्-हे गौतम! चारित्रपरिणाम पांच प्रकार का कहा है. यथा-सामायिक चारित्रपरिणाम, छेदोपस्थापनीय चारित्रपरिणाम, परिहारविशुद्धिक चारित्रपरिणाम, सूक्ष्मसम्पराय चारित्रपरिणाम और यथाख्यात चारित्रपरिणाम । गौतम-हे भगवन् ! वेदपरिणाम कितने प्रकार का है ? भगवान्-हे गौतम ! वेदपरिणाम तीन प्रकार का कहा गया है, यया-स्त्रीवेद परिणाम, पुरुषवेदपरिणाम और नपुसक वेदपरिणाम। इस प्रकार दशों परिणामों के भेदों का निर्देश करके अब यह दिखलाते हैं कि नारक आदि चौवीसों दंडकों के जीवों में किस-किस परिणाम के कितने कितने भेद पाये जाते हैं ? | नारक जीव गतिपरिणाम से नरकगतिक अर्थात् नरकगति वाले हैं इन्द्रियपरिणाम से पंचेन्द्रिय, कपाय परिणाम से शोधकषायी भी, मानकषायी | શ્રી ભગવાન હે ગૌતમ! ચારિત્રપરિણામ પાચ પ્રકારના છે જેમકે–સામયિક ચારિત્રપરિણામ, છેદે પસ્થાપનીય ચારિત્રપરિણ મ પરિહારવિશુદ્ધ ચારિત્ર પરિણામ, સૂમસમ્પરાય ચારિત્રપરિણામ અને યથાખ્યાતચારિત્રપરિણામ. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ” વેદ પરિણામ કેટલા પ્રકારના છે ? શ્રી ભગવાન-હે ગૌતમ ! વેદ પરિણામ ત્રણ પ્રકારના છે જેમકે–સ્ત્રીવેદ પરિણામ, પુરૂષવેદ પરિણામ અને નપુસક વેદપરિણામ. એ રીતે દશે પરિણામેના ભેરેને નિર્દેશ કરીને હવે તે દેખાડે છે કે નારક આદિ વીસ દડકોના જીવમાં કેવા કયા પરિણામના કેટલા કેટલા ભેદ મળી આવે છે? • નારક જીવ ગતિ પરિણામથી નરક ગતિક અર્થાત નરક ગતિવાળા છે, ઈન્દ્રિય પરિ. ણામથી પંચેન્દ્રિય, કષાય પરિણામથી ક્રોધકાયી પણ હોય છે, માનકષાયી પણ હોય છે,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy