SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ५२६ प्रज्ञापनासूत्रे णामः, 'सुयणावपरिणामे' श्रुतज्ञानपरिणामः, 'ओहिणाणपरिणामे' अवधिज्ञानपरिणामः, 'मण पजणाणपरिणामे' मनः पर्यवज्ञानपरिणामः, 'केवलणाणपरिणामे' केवलज्ञानपरिणामः, गौतमः पृच्छति - 'अण्णाण परिणाये णं भंते ! इविहे पण्णत्ते ?' हे भदन्त ! अज्ञानपरिणामः खलु कतिविधः - कियत्प्रकारकः, प्रज्ञप्तः - प्ररूपितः ? भगवानाह - 'गोयमा !" गौतम ! 'तिविहे पत्ते' अज्ञानपरिणामस्तावत् त्रिविधः प्रज्ञप्तः, 'तं जहा - मइ अण्णाणपरिणामे' तद्यथा - मत्यज्ञानपरिणामः, 'ग्रुय अण्णाणपरिणामे' श्रुताज्ञानपरिणामः, 'वि भंगणाणपरिणामे विभङ्गज्ञानपरिणामः ७, गौतमः पृच्छति - 'दंसणपरिणामे णं भंते ! कइविहे पण्णत्ते ?' हे भदन्त । दर्शनपरिणामः स्खलु कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोयमा !' हे गौतम | 'तिविहे पण्णत्ते' दर्शनपरिणामत्रिविधः प्रज्ञतः, 'तं जहा सम्मर्द सणपरिण में' तद्यथा - सम्यग्दर्शन परिणामः, मिच्छादंसण परिणामे' मिथ्यादर्शनपरिणामः, 'सम्ममिच्छादंसणपरिणामे' सम्यग्मिथ्यादर्शनपरिणामश्च ८, गौतमः पृच्छति - 'चारितपरिणायेणं मंते ! कइविहे पण्णत्ते ?' हे भदन्त ! चारित्रपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह - 'गोमा !' हे गौतम ! 'पंत्रवि पण्णत्ते' चारित्रपरिणामः पञ्चविधः प्रज्ञप्तः, वोधिक ज्ञानपरिणाम, श्रुतज्ञानपरिणाम, अवधिज्ञानपरिणाम, मनः पर्यवज्ञान परिणाम और केवलज्ञान परिणाम । गौतम - हे भगवन् ! अज्ञानपरिणाम कितने प्रकार का है ? भगवान् हे गौतम अज्ञान परिणाम तीन प्रकार का कहा है, यथा - मत्यज्ञानपरिणाम, ताज्ञानपरिणाम, विभंगज्ञानपरिणाम | गौतम - हे भगवन ! दर्शन परिणाम कितने प्रकार का है ? भगवान् हे गौतम! दर्शन परिणाम तीन प्रकार का है, यथा- सम्यग्दर्शन परिणाम, मिथ्यादर्शन परिणाम और सम्यङ्गमिथ्या दर्शन परिणाम | गौतम - हे भगवन् ! चारित्र परिणाम कितने प्रकार का है ? શ્રી ભગવાન્--હે ગૌતમ ! જ્ઞાન પરિણામ ૫ચ પ્રકારના છે, જેમકે—આલ્મિનિ— એધિક જ્ઞાન પરિણામ, શ્રુતજ્ઞાન પરિણામ, અવધિજ્ઞાન પરિણામ, મન:પ`વજ્ઞાનપરિણામ અને કેવળજ્ઞાનપરિણામ. શ્રી ગૌતમસ્વામી-ખે ભગવન્ 1 અજ્ઞાનપરિણામ કેટલા પ્રકારના છે ? શ્રી ભગવાન્—ડે ગૌતમ ! અજ્ઞાનપરિણામ ત્રણ પ્રક રના છે જેમકે-મત્યજ્ઞાનપરિણામ, શ્રુતાજ્ઞાનપરિણામ, ‘વિભગજ્ઞાન પણિામ શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દન પરિણામ કેટલા પ્રકારના છે ? શ્રો ભગવાન-ડે ગૌતમ ! દનપરિણામ ત્રણ પ્રકારના છે જેમકે, સમ્યગ્દર્શન પરિણામ, મિથ્યાદર્શન પરિણામ અને સગૢમિથ્યાદર્શનપરિણામ. શ્રી ગૌતમસ્વામી-હે ભગવન્! ચારિત્રપરિણામ કેટલા પ્રકારના છે ? '
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy