SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १३ सू. २ गतिपरिणामादिनिरूपणम् लेश्यापरिणामः, 'काउले स्सापरिणामे' कापोत लेश्यापरिणामः, 'तेउलेस्सापरिण तेजोलेश्यापरिणामः, 'पम्हलेस्सापरिणामे' पद्गलेश्यापरिणामः, 'मुक्कलेस्सापरिण शुक्लले श्या परिणामः ४, गौतमः पृच्छति-'जोगपरिणामेण भंते ! काविहे पण हे भदन्त ! योगपरिणामः खलु कतिविधः प्रज्ञसः ? भगवालाह-'गोयमा !' हे गौत 'तिविहे पण्णत्ते योगपरिणामः खलु त्रिविधः प्रज्ञप्तः, 'तं जहा-मणजोगपरिणामे, जोगपरिणामे, कायजोगपरिणामे' तद्यथा-मनोयोगपरिणामः, वचोयोगपरिणामः, व योगपरिणामः ५, गौतमः पृच्छति-'उवओगपरिणामे णं भंते ! काविहे पण्णते भदन्त ! उपयोगपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-गोयमा ! हे गौत 'दविहे पण्णत्ते उपयोगपरिणामो द्विविधः प्रज्ञप्तः, 'तं जहा-लागारोवओगपरिणामे' तर -साकारोपयोगपरिणामः, 'अणागारोवयोगपरिणामे अनाकारोपयोगपरिणामः, गौर पृच्छाति-'णाणपरिणामेणं भंते ! कइविहे पण्णत्ते ?? हे भदन्त ! ज्ञानपरिणामः खलु : विधः प्रज्ञप्तः ? भगवानाह-'गोयमा !हे गौतम ! 'पंचविहे पण्णत्ते' ज्ञानपरिणामः प विधः प्रज्ञप्तः, 'तं जहा-आभिणियोहियणाणपरिणामे' तद्यथा-आभिनियोधिकज्ञानए लेश्या परिणाम (५) पन लेश्या परिणाम और (६) शुक्ल लेश्या परिणाम । गौतम-हे भगवन् ! योग परिणाम कितने प्रकार का है? भगवान-हे गौतम ! योग परिणाम तीन प्रकार का कहा है, वह इस प्रकार “मनोयोग परिणाम, बचनयोग परिणाम और काययोग परिणाम। . गौतम-हे भगवन् ! उपयोग परिणाम कितने प्रकार का है ? भगवान्-हे गौतम ! उपयोग परिणाम दो प्रकार की है, यथा-साकार योग (ज्ञानोपयोग) परिणाम और अनाकारोपयोग परिणाम अर्थात् दः नोपयोग परिणाम। ____ गौतम- हे भगवन् ! ज्ञान परिणाम कितने प्रकार का है ? . भगवान्-हे गौतम ! ज्ञानपरिणाम पांच प्रकार का है, यथा-आर्भाि परिणाम (२) नासवेश्या ५२म (3) ४पोतोश्या परिणाम (४) तोश्या परिका (५) पाबेश्या परिणाम (६) शुस ३श्या परिणाम. શ્રી ગૌતમસ્વામી-હે ભગવનું ! યુગ પરિણામ કેટલા પ્રકારના છે? * શ્રી ભગવાન-હે ગૌતમ! યેળ પરિણામ ત્રણે પ્રકારના કહ્યાં છે-તે આ પ્રકારે છે મોગપરિણામ, વચનગપરિણામ, અને કાગપરિણામ. શ્રી ગૌતમસ્વામી–હે ભગવન્! ઉપગ પરિણામ કેટલા પ્રકારના છે? શ્રી ભગવાન છે ગૌતમ! ઉપગ પરિણામ બે પ્રકારના છે, જેમ કે સાકારપગ (નેગ) પરિણામ અને અનાકા પગ પરિણામ અર્થાત્ દશને પગ પરિણામ શ્રી ગૌતમસ્વામી-હે ભગવન ! જ્ઞાન પરિણામ કેટલા પ્રકારના છે? -
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy