SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४९८ arunres भयेषां बद्धमुक्तवैक्रियमनुप्यशरीराणां मध्ये यानि तावद् मुक्तानि वैक्रियारीराणि भवन्ति तानि खलु यथा औदारिकाणि औधिकानि - सामान्यानि मनुष्यशरीराणि प्रतिपादितानि तथैव प्रतिपत्तव्यानि, 'आहारगसरीश जहा ओहिया' आहारकशरीराणि तावद् मनुष्याणां यथा औधिकानि - समुच्चय मनुष्याहारकशरीराणि प्रतिशदितानि तथा प्रतिपादनीयानि, 'तेया कम्मगा जहा एएसिं चेव ओरालिया' तैजसकार्मणानि मनुष्याणां शरीराणि यथा एतेषाञ्चव- मनुष्याणाम् औदारिकाणि शरीराणि उक्तानि तथा वक्तव्यानि तथा च मनुप्याणां तैजस कार्मणानि वद्धानि बद्धौदारिकवत्, मुक्तानि औधिकमुक्तवदवसेयानि, 'वाणमंतराणं जहा नेरइयाणं ओरालिया' वानव्यन्तराणामौदारिकाणि शरीराणि यथा नैरविकाणा मुक्तानि तथा वक्तव्यानि, 'वेउब्वियसरीरगा जहा नेरहयाणं' वैक्रियशरीराणि यथा नैरयिकाणां वद्धानि असंख्येयानि उक्तानि तथा वक्तव्यानि, तत्र कालापेक्षया प्रतिसनयमे कैंकशरीरापहारे असंख्येयाभि रूत्सर्पिण्यवसर्पिणीभिरसंख्नेयानि वानव्यन्तरक्रियबद्धशरीराणि अपह्रियन्ते, क्षेत्रापेक्षयाऽसंख्येयाः श्रेणयः, असंख्येयासु श्रेणिषु यावन्त आकाशप्रदेशा भवन्ति तावत्प्रमाणानि वोध्यानि, ताथ श्रेणयः प्रतरस्यासंख्येयो भागो वोध्यः प्रतरस्या उनका कथन समुच्चय औदारिक शरीरों के समान समझ लेना चाहिए। जैसे समुच्चय आहारक शरीर कहे हैं, उसी प्रकार मनुष्यों के आहारक शरीर कह लेने चाहिए | मनुष्यों के तैजस और कार्मण शरीर मनुष्यों के औदारिक शरीर के समान ही कहने चाहिए । इस प्रकार मनुष्यों के वह तैजस और कार्मण शरीर बद्र औदारिक शरीर के समान हैं और मुक्त समुच्चय मुक्त के समान । ↑ वानव्यन्तरों के औदारिक शरीर नारकों के मुक्त औदारिक शरीरों के समान हैं । वैक्रिय शरीर नारकों के जैसे असंख्यात कहे हैं, वैसे ही कहने चाहिए । काल की अपेक्षा एक एक समय में एक एक शरीर का अपहरण करने पर असंख्यात उत्सर्पिणी एवं असंख्यात अवसर्पिणी कालो में वानव्यन्तरो के बद वैक्रियशरीरों का अपहरण होता है । क्षेत्र की अपेक्षा असंख्यात श्रेणी प्रमाण हैं, થન સમુચ્ચય ઔદારિક શરીરના સમાન સમજી લેવુ જોઇએ. જેવા સમુચ્ચય આહારક શરીર કહ્યા છે, એજ પ્રકારે મનુષ્યના આહારક શરીર કહેવાં જેઈ એ. મનુષ્યેાના તેજસ અને કાણુ શરીર મનુષ્યના ઔદારિક શરીરના સમાન જ કહેલાં છે. એ પ્રકારે મનુષ્યેના યુદ્ધ તૈજસ અને કાણુ શરીર ખુદ્ધ ઔદ્યારિક શરીરના સમાન છે અને મુક્ત સમુચ્ચય મુક્તના સમાન છે. વાનન્યન્તરેાના ઓઢારક શરીર નારકેાના મુક્ત ઔદારિક શીરાના સમાન છે વૈક્રિય શરીર નારકાના જેવાં અય ખ્યાત સમયમા એક એક શરીરનું અપહરણ કરવાથી અસંખ્યાત ઉત્સર્પિણી-અવસર્પિણી કાળેમ વાનન્યન્તરે ના ખદ્ધ વૈક્રિય શીરાના અપહાર થાય છે. ક્ષેત્રની અપેક્ષાએ અસંખ્યાત શ્રેણિ પ્રમાણ છે, અર્થાત્ અસ’ખ્યાત શ્રેણિ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy