SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४९७ प्रमेयबोधिनी टीका पद १२ सू० ६ प्रनरपूरणवक्तव्यनिरूपणम् भवन्ति तानि यथौदारिकाणि औधिकानि-सामान्यानि मुक्तानि शरीराणि समुच्चयप्रकरणे प्रतिपादितानि तथैव प्रतिपादनीयानि, गौतमः पृच्छति-'वेउब्धियाणं भंते ! पुच्छा' हे भदन्त ! वैक्रियाणां तावत् पृच्छा वर्तते । तथा च मनुष्याणां कियन्ति वैक्रियशरीराणि भान्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' मनुष्याणां चैक्रियशरीराणि द्विविधानि प्रजातानि, 'तं जहा-बद्धेल्लगा य सुक्केल्लगा य' तद्यथा-बद्धानि च मुक्तानि च 'तत्य णं जे ते बद्धेल्लगा ते णं संखेजा' उत्र खलु तदुभयेषां वद्धमुक्तवैक्रियशरीराणां मध्ये यानि तावद् काहालि वैक्रियमनुष्यशरीराणि भवन्ति तानि खलु संख्येयानि बोध्यानि, गर्भव्युत्क्रान्तिकानामेव केषाञ्चिन्मनुष्यणां चैक्रियलब्धिसद्भावात् 'समए समए अवहोरमाणे अग्रहीरमाणे संक्षेज्जेणं झालेणं अबहीरंति, णो वेधणं अबहीरिया सिया' समये लमये-तिप्रतिलमयम्, अपहियमाणोऽपहियमाणः-एकैकापहारे सति संख्येयेन कालेन सर्वे अपहियन्ते, नो चैव खलु तदनन्तरमपहताः स्युः संख्येनकाले नैव सर्वेषां संख्येयवैक्रियवद्धमलुण्यशरीराणासपहारात्, 'तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालिया ओहिया' तत्र खलु तदु. समझ लेनी चाहिए। गौतम-हे भगवन् ! बैंक्रिय शरीरों की पृच्छा ? अर्थात् मनुष्यों के वैक्रिय शरीर कितने होते हैं ? . अगवान-हे गौतम ! मनुष्यों के वैक्रिय शरीर दो प्रकार के होते हैं, वे इस प्रकार हैं-बद्ध और मुक्त । इन दोनों में से मनुष्यों के बद्ध बैक्रिय शरीर संख्यात हैं, क्यों कि गर्भज मनुष्यों के ही वैक्रिय लब्धि पाई जाती है और उनमें से भी किसी किसी के ही होती है, सब के नहीं। एक एक समय में अपहरण करने पर संख्यात काल में सबका अपहरण होता है, उसके अनन्तर नहीं, क्यों कि संख्यात काल में ही सभी मनुष्यों के संख्यात शरीरों का अपहरण हो जाता है। . घद्ध और मुक्त मनुष्यों के वैक्रिय शरीरों में से जो मुक्त वैक्रिय शरीर है. શ્રી ગૌતમસ્વામી–હે ભગવન્! વૈક્રિય આદિ શરીરની પૃચ્છા? અર્થાત્ મનુષ્યના વિક્રિય શરીર કેટલાં હોય છે? શ્રી ભગવાન ગૌતમ ! મનુષ્યના વૈક્રિય શરીર બે પ્રકારના હોય છે–તેઓ આ પ્રકારે છે–બદ્ધ અને સૂક્ત. એ બન્નેમાંથી મનુષ્યના બદ્ધ વિકિય શરીર સંખ્યાત છે કેમકે ગર્ભજ મનુષ્યમાં જે વૈક્રિય લબ્ધિ મળી આવે છે, અને તેમાંથી પણ કૈઈ કેઈની જ હોય છે બધાની નહીં. એક એક સમયમાં અપહરણ કરવાથી સંખ્યાત કાળમાં બધાનું અપહરણ થાય છે, ત્યાર પછી નહીં કેમકે સંખ્યાત કાળમાં જ બધા મનુના - સખ્યાત વૈક્રિય શરીરનું અપહરણ થઈ જાય છે. બદ્ધ અને મુક્ત મનુષ્યના વિક્રિય શરીરમાંથી જે મુક્ત વૈક્રિય શરીરે છે, તેમનું प्र० ६३
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy