SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४९९ प्रमेयबोधिनी टीका ए १२ ० ६ तरपूरणवक्तव्यनिरूपणं संख्येयभाग परिच्छिन्ना भवन्तीत्यर्थः क्षेत्रलं सूच्यां विशेषो भवतीत्याह-'गवरं तासि णं सेढीणं विक्खम्भ सूई संखेज्जजोयणसयवग्गपलिभागो पयरस्स' नवरस-पूर्वोक्त नैरयिका पेक्षया विशेषस्तु तासां खलु असंख्येयानां श्रेणीनां विष्कल्सरचिः-विष्कम्भस्य-विस्तारस्य सचिः वक्तव्या, सा च संख्येययोजनशतवर्गप्रतिभागः खण्ड प्रतरस्य पूरणेऽपहरणे चाक्सेयः, 'मुलिल्लया जहा ओरालिया' मुक्तानि तावद् वानव्यन्तराणां शरीराणि वैक्रियाणि यथा औदारिकाणि शरीराणि उक्तानि तथा वक्तव्यानि, 'आहारग सरीरा जहा अमरकुमाराणं' वानव्यन्तराणामाहारशरीराणि यथा असुरकुमाराणामाहारकशरीराणि प्रतिपादितानि तथैव प्रतिपत्तव्यानि 'तेया कम्पमा जहा एएसिणं व वेउविया' वानव्यन्तराणां तैजसकामणानि शरीराणि यथा एतेषां खलु चैव बानव्यन्तराणां वैक्रियाणि शरीराणि उक्तानि तथैव वक्तव्यानि, 'जोइसियाणं एवं चेव' ज्योतिष्काणाम्-- एचञ्चैव-वानव्यन्तरवदेव औदारिकादिशरीराणि बद्धानि मुक्तानि चावसेयानि, तथा च ज्योति काणामौदारिकाणि वानव्यन्तरनैरयिकवदेव, वैक्रियाणि बद्धानि असंख्येयानि भवन्ति तत्र कालापेक्षया मार्गणायां प्रतिसमयमेकैकशरीरापहारेऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वाअर्थात् असंख्यात श्रेणियों में जितने आकाश प्रदेश होते हैं, उतने ही वे शरीर हैं। वे श्रेणियां प्रतर के असंख्यातवें भाग हैं। केवल उनकी सूची में विशेषता होती है, यह बतलाते हैं-उन असंख्यात श्रेणियों की विष्कभसूची अर्थात् विस्तार सूची कहनी चाहिए। प्रतर के पूरण और अपहरण में वह सूची संख्यात योजन शत वर्ग प्रतिभाग अर्थातू खण्ड है। वानव्यन्तरों के मुक्त वैक्रिय शरीर औदारिक शरीरों के समान कहने चाहिए । आहारक शरीरों का कथन असुरकुमारों के आहारक शरीरों के समान है। तैजस और कार्मण शरीर जैसे इन्ही के वैक्रिय शरीर कहे हैं, वैसे ही कह लेना चाहिए। ___ ज्योतिष्क देवों के बद्ध और मुक्त औदारिकशरीर वानव्यन्तरों के समान होते हैं । बद्ध बैक्रिय शरीर उनके असंख्यात होते हैं। काल की अपेक्षा से मार्गणा એમાં જેટલા આકાશ પ્રદેશ હોય છે, તેટલા જ તે શરીરે છે. તે શ્રેણિયે પ્રતરને અસંખ્યાત ભાગ છે. કેવળ તેમની સૂચીમાં વિશેષતા હેય છે. તે બતાવે છે–તે અસં. ખ્યાત શ્રેણિયેની વિસ્કંભ સૂચી અર્થાત્ વિસ્તાર સૂચી કહેવી જોઈએ. પ્રતરકા પૂરણ તથા અપહરણમાં તે સૂચી સ ખ્યાત યોજન શતવર્ગ પ્રતિભાગ અર્થાત્ ખંડ છે. વાન વ્યન્તરેના મુક્ત વૈક્રિય શરીર ઔદારિક શરીરના સમાન કહેવાં જોઈએ. આહારક શરીરેનું કથન અસુરકુમારના સમાન છે. તેજસ અને કાશ્મણ શરીર જેવા તેમના વૈક્રિય શરીર કહ્યાં છે. તેવાજ કહી લેવાં જોઈએ. તિષ્ક દેના બદ્ધ અને મુક્ત ઔદારિક શરીર વ્યક્તોના સમાન હોય છે, બદ્ધ અને ક્રિય શરીર તેમના અસંખ્યાત હોય છે. કાલની અપેક્ષાએ માર્ગણું કરવાથી
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy