SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद १२ सू० ४ असुरकुमारादिनामौदारिकशरीरनिरूपणम् ४६९ रीत्या यावत्-नागकुमाराणां सुवर्णकुमाराणां विद्युत्कुमाराणाम् उदधिकुमाराणां द्वीपकुमाराणां दिक्कुमाराणां पवनकुमाराणां स्तनितकुमाराणाञ्चापि औदारिकाणि वैक्रियाणि आहारकाणि तैजसानि कार्मणानि च शरीराणि रद्धान्तभेदेन द्विविधानि अवसेयानि तत्रापि औदारिकाणि वद्धानि न भवन्ति, प्रागुक्तयुक्तेः युक्तानि चानन्तानि भवन्ति, वैक्रियाणि बद्धानि असंख्येयानि, मुक्तानि चानन्तानि भवन्ति, आहार काण्यपि वद्धानि न सन्ति मुक्तानि चानन्तानि तैजसानि कार्मणानि च बद्धानि असंख्येयानि मुक्तानि चानन्तानि भवन्ति ॥सू० ४॥ ॥ पृथिवीकायिकादीनामौदारिकादि वक्तव्यता ॥ .. मूलम्-पुढविकाइयाणं भंते ! केवइया ओरालियलरीरंगा पण्णता ? गोयमा ! दुविहा पण्णता, तं जहा-बद्धेल्लगा य मुक्केल्लगा य तत्थ णं जे ते बद्धलगा ते णं असंखेजा असंखेजाहिं उत्सप्पिणि ओसयिणीहिं अवहीरंति कालओ, खेसओ संखेज्जा लोगा, तत्थणं जे ते मुक्केल्लगा ते णं अणंता, अणंताहिं उत्सपिणि ओसपिणीहिं अवहीरक्ति कालओ, खेत्तओ असंखेज्जा लोगा, अभवसिद्धिएहिलो अणताणा, सिद्धाणं अणंतभागो, पुढविकाइया णं भंते! केवइया वेउब्वियसरोरगा पाणता ? गोयमा ! दुविहां पण्णत्ता, तं जहा-बोल्लगा य सुक्केल्लगा य, तत्थ णं जे ते बधेल्लगा ते णं णस्थि, तत्थ णं जे ते सुकोल्लगा, ते णं जहा एएलि चेव ओरालिया तहेव भाणियवा, एवं अहारगसरीरा कुमारों, और स्तनितभारों के औदारिक, वैफियक, आहारक, तैजस और कार्मण शरीर भी बहु और मुक्त के भेद से दो-दो प्रकार के हैं। इनमें बद्ध औदारिक शरीर पूर्वोक्त युक्ति के अनुसार होते नहीं हैं, मुक्त औदारिक शरीर अदन्त हैं । बद्ध वैक्रिय शरीर असंख्यात हैं और मुक्त वैक्रिय शरीर अनन्त हैं। आहारक शरीर बद्ध नहीं होते, मुक्त अनन्त होते हैं। तैजस और कार्मण शरीर बद्ध असंख्यात और मुक्त अनन्त हैं ॥४॥ નાગકુમાર, સુવર્ણકુમાર, વિધુત્યુમારે, દ્વીપકુમારે, દિકકુમારો, પવનકુમાર અને સ્વનિત કુમારના ઔદરિક, વૈકિયક, આહારક, તૈજસ અને કાર્મણ શરીર પણ બદ્ધ અને મુક્તના ભેદથી બે બે પ્રકારના છે, તેઓનાંથી દ્ધ ઔદારિક શરીર પૂર્વોક્ત યુક્તિના અનુસાર થતાં નથી હોતાં મુક્ત ઔદ્યારિક શરીર અનન્ત છે, બદ્ધ વૈક્રિય શરીર અસંખ્યાત છે. અને મુક્ત વિક્રિય શરીર અનન્ત છે. આહારક શરીર બદ્ધ નથી હોતા મુક્ત અનન્ત હોય છે, તેજસ અને કાર્મણ શરીર બદ્ધ અસંખ્યાત અને મુક્ત અનન્ત છે ૪ છે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy