SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्र यिकेभ्योऽप्यसंख्येयगुणहीनखस्योक्तत्वेन सर्वनैरयिकापेक्षया नूनमसंख्येयगुणहीनत्वं तेषां भवति, 'तत्थ णं जे ते सुक्नेल्लगा ते णं जहा औरालियस्स मुक्केल्लगा तहा भाणियन्या' तत्र खलु-तदुसयेषां मध्ये यनि तावद् मुक्तानि असुरकुमाराणां वैक्रियाणि शरीराणि भवन्ति, तानि खलु यथौदारिकस्य मुक्तानि वैक्रियाणि शरीराणि प्रतिपादितानि तथा भणितव्यानि-वक्तव्यानि, आहारजसरीरगा जहा एतेसिं चेव ओरालिया तहेव दुविहा भाणियव्वा' अमुरकुमाराणाम् 'आहारकशरीराणि यथा-एतेपाञ्चैव-असुरकुमाराणाम् औदारिकाणि वद्धानि मुक्तानि प्रतिपादितानि तथैव द्विविशनि भणितव्यानि-वक्तव्यतानि तेया फम्मगसरीरा दुविहा वि जहा एतेसिं चेव वेउब्धिया' अउरकुमाणां तैजसकार्मणशरीराणि द्विविधानि अपि बद्धानि मुक्तानि च यथा एतेषाञ्चैव-असुरकुमाराणां वैक्रियाणि वद्धा लि मुक्तानि च प्रतिपादितानि तथैव प्रतिपादनीयानि ‘एवं जाव थणियकुमारा' एवम्-अमुरकुमारोक्तिअंगुल के प्रथम वर्गमूल के संख्येय भाग प्रदेश रूप ही है । महादण्डक में भी समस्त अवनवासियों को अकेली रत्नप्रभा पृथ्वी के नारकों से भी असंख्यात गुण हीन कहा गया है, अतएव समस्त नारकों की अपेक्षा तो उनकी असंख्यात गुणहीनता सिद्ध हो ही जाती है। - अतुरकुमारों के जो मुक्त वैक्रिय शरीर हैं, उन्हें उन्हींके मुक्त के और औदारिक शरीरों के समाल कहना चाहिए । __ असुरकुमारों के आहारकशरीरों का कथन, असुरकुमारों के ही मुक्त और बद्ध औदारिक शरीरों के समान ही समझना चाहिए। ____ असुरकुमारों के तैजस कार्मण शरीरों की वक्तव्यता असुरकुमारों के ही घडू और मुक्त क्रियशारीरों के सदृश जानना चाहिए। असुरकुमारों के ही सलान स्तनितकुमारों तक की प्ररूपणा कर लेनी चाहिए, अर्थात् नागकुमारों सुवर्णकुमारों, विद्युत्कुमारों, उद्धिकुमारों, द्वीपकुमारों, दिदकुमारों, पवनપ્રદેશ રૂપ જ છે મહાદડમા પણ સમસ્ત ભવનવાસિના એકલી રત્નપ્રભા પૃથ્વીના નારકેથી પણ અસંખ્યાત ગુણહીન કહેલ છે, તેથી જ સમસ્ત નારકેની અપેક્ષાએ તે તેમની અસ ખ્યાત ગુણહીનતા સિદ્ધ થઈ જ જાય છે. અસુરકુમારના જે મુક્ત વૈકિય શરીર છે તેમને તેમના મુક્ત ડારિક શરીરના સમાન જ કહેવાં જોઈએ. અસુરકુમારના આહારક શરીરનું કથન અસુરકુમારોના જ મુક્ત અને બદ્ધ ઓદાવિક શરીરના સમાન જ રામજવું જોઈએ. અસુરકુમારના, તેજસ અને કાર્માણ શરીરની વક્તવ્યતા અસુરકુમારના જ બદ્ધ અને મુક્ત વિકિય શરીરના સદશ જાણવી જોઈએ. અસુરકુમારોની સમાન જ સ્વનિતકુમાર સુધીની પ્રરૂપણ કરી લેવી જોઈએ અર્થાત્
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy