SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टोका पद ८ सृ. १ संज्ञापदनिरूपणम् संख्येयगुणाः, भयसंज्ञोपयुक्ताः संख्येयगुणाः, आहारसंज्ञोपयुक्ताः संख्येयगुणाः मनुष्याः खलु भदन्त ! किस् आहारसंज्ञोपयुक्ताः यावत्-परिग्रहसंज्ञोपयुक्ताः ? गौतम ! उ सन्न कारणं प्रतीत्य मैथुनसंज्ञोपयुक्ताः, संततिभावं प्रतीत्य आहारसंज्ञोपयुक्ता अपि, यावत् परिग्रहसंज्ञोपयुक्ता अपि, एतेषां स भदन्त ! मनुष्याणाम् आहारसज्ञोपयुक्तानाम् यावत्-परि। ग्रहसंज्ञोपयुक्तानाञ्च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा विसपाधिका वा ? गौतम ! सर्वस्तीका मनुष्या भयसंज्ञोपयुक्ताः. आहारसंज्ञोपयुक्ताः संख्ये यगुणाः, परिग्रह संखिज्जगुणा) भयसंज्ञा में उपयोग वाले संख्यातशुणा है (आहारसन्नोवउत्ता संखिज्जगुणा) आहारलंज्ञा में उपयोग वाले संख्यातगुणा है। __ (मणुरसाणं भंते ! कि आहारसन्नोवउत्ता जाव परिग्गहसन्नोचउत्ता ?) हे भगवन् ! मनुष्य क्या आहारसंज्ञा में उपयुक्त होते हैं, अथवा परिग्रहसंज्ञा में उपयुक्त होते हैं ? (गोयसा ! ओसन्न कारणं पड्डुच्च) हे गौतम ! बहुलता से बाह्य कारण की अपेक्षा (लेहुणसन्नोवउत्ता) मैथुनसंज्ञा के उपयोग वाले होते हैं (संततिभावं पाठच) आन्तरिक अनुभव की अपेक्षा से (आहार सन्नोव उत्ता वि जाव परिग्गह सनोवउत्तावि) आहारसंज्ञा में उपयुक्त भी होते हैं, अथवा परिग्रहसंज्ञा में उपयुक्त भी होते हैं। (एएसि णं अंते ! मणुस्सागं आहारसन्नोव उत्तागं जाय परिग्गहसन्नोवउत्ताण य) हे भगवन् ! आहारसंज्ञा में उपयुक्त अथवा परिग्रहसंज्ञा में उपयक्त मनुष्यों में (जयरे कयरेहितो) कौन किससे (अप्पा वा, बहुया बा, तुल्ला वा, विसेसाहिया वा?) अल्प, बहुत, तुल्य अथवा विशेषाधिक है ? (गोयमा !) हे गौतम ! (सव्वत्थोवा मणूसा) सब से कम मनुष्य (लयसन्नोवउत्ता) भयसंज्ञा भैथुन सज्ञामा योगवा सभ्यात मा छे (भयसन्नोवाउत्ता स खिज्जगुणा) मय संज्ञामा 6पयोगवाणा सच्यातगए। छे (आहारसन्नोवउत्ता स खिज्जगुणा) २माडा२ सज्ञामां ઉપગવાળા સંખ્યાત ગણું છે (मणस्साणं भंते ! किं आहारसन्नोव उत्ता जाय परिग्गहसन्नोवउत्ता ?) 8 लगवन् ! મનુષ્ય શું આહાર સજ્ઞામાં ઉપયુક્ત થાય છે, યાવત્ પરિગ્રહ સત્તામાં ઉપયુક્ત થાય छ ? (गोयमा ! ओसन्नं कारणं पडुच्च। हे गौतम । साथ! माघारगुनी अपेक्षा (मेहुणसन्नोवउत्ता) मैथुन सज्ञान 642141 थाय ७ (स ततिभावं पडुच्च) सान्त मनुभवानी अपेक्षाय (आहारसन्नोवउत्ता वि जात्र परिगहसन्मोव उत्ता वि) माडार सशामा ઉપયુક્ત પણ થાય છે, યાવત્ પરિગ્રહ સત્તામાં પણ ઉપયુક્ત થાય છે (एएसिणं भंते । मगुस्साणं आहारसन्नोवउत्तागं जाव परिगाहसन्नोवउत्ताण च) भगवन् । माहार सज्ञामा उपयुद्धत यावत् परियड सज्ञामा उपयुत मनुष्यामा (कयरे क परे हिंतो) युनायी (अप्पा वा बहुया वा तुल्ला वा विसे साहिया वा ?) २५६५,' घा, तुझ्य અથવા વિશેષાધિક છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy