SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३६८ प्रमापनासूत्रे गेहइ पज्जवसाणे वि गिण्हइ ताई कि सविसए गिण्डइ, अविसाए गिण्डइ ?: हे भदन्त ! यानि भापाद्रव्याणि आढावपि-ग्रहणोचितकालस्य प्रथमसमयेऽपि गृहणाति, मध्येऽपिद्वितीयादिसमयेऽपि गृह्णाति, पर्यवसानेऽपि गृहणाति तानि किं स्वविषयान्-स्वगोचरान स्पृष्टावगाढानन्तरावगाढस्वरूपाणि गृणाति ? किं वा अविषयान्-स्वागोचरान् स्पृष्टाव. गाढानन्तरावगाढव्यतिरिक्तानि गृह्णाति ? भगवानाह-'गोयमा !' हे गौतम ! 'सविसए गेण्हइ नो अविसए गेण्हइ' स्वविषयान्-स्पृष्टावगाढानन्तरावगाढस्वरूपाणि द्रव्याणि गृहणाति नो अविषयान्-स्पृष्टादिव्यतिरिक्तानि द्रव्याणि गृह्णाति, गौतमः पृच्छति-'जाइ भंते ! सविस ए गण्डइ ताईकिं आणुपुनि गेण्इइ अणाणुपुब्धि गेहइ ?' हे भदन्त ! यानि भाषाद्रव्याणि स्वविषयान्-स्पृष्टावगाहानन्तरावगाहरूपाणि गृह्णाति तानि किम् आनुपूर्व्या-ग्रहणा. पेक्षया यथासनतया गृनाति ? किंवा अनानुपूा-ग्रहणापेक्षयाऽययासन्नतया गृहाति ? स्वविषय-स्वगोचर अर्थात् स्पृष्ट, अवगाढ, अनन्तरावगाढ रूप होते हैं या अविषय अर्थात् स्व के अगोचर अर्थात् स्पृष्ट, अवगाढ, अनन्तरावगाढ से भिन्न होते हैं ? भगवान्-हे गौतम ! स्वविषय अर्थात् स्पृष्ट, अवगाढ एवं अनन्तरावगाद द्रव्यों को ही ग्रहण करता है, अविषय अर्थात् अस्पृष्ट, अनवगाढ या परम्पराव. गाढ द्रव्यों को नहीं ग्रहण करता। ___गौतमस्वामी हे भगवन् ! जिन स्वविषय द्रव्यों को जीव ग्रहण करता है, उन्हें क्या आतुपूर्वी से-अनुक्रन से-ग्रहण करता है अथवा अनातुपूर्वी से ग्रहण करता है ? आनुपूर्वी का अर्थ है ग्रहण की अपेक्षा सामीप्य के अनुसार और अनानुपूर्वी इससे विपरीत । भगवान-हे गौतम ! आनुपूर्वी से ग्रहण करता है, अनानुपूर्वी से ग्रहण नहीं करता, अर्थात् ग्रहण की अपेक्षा आसन्नता के अनुसार ग्रहण करता है, પૃષ્ણ, અવગાઢ, અન્તર,વગાઢ રૂપ હોય છે અગર અવિષય અર્થાત્ સ્વના અગોચર અર્થાત્ પૃષ્ટ, અવગાઢ, અનન્તરાવગાઢથી ભિન્ન હોય છે? શ્રી ભગવન–હે ગૌતમ! વિષય અર્થાત્ સૃષ્ટ, અવગાઢ તેમજ અનરાવગાઢ દ્રવ્યોને જ ગ્રહણ કરે છે, અવિષય અર્થાત્ અસ્કૃષ્ટ, અવગાઢ અગર પરંપરાવગઢ દ્રવ્યોને ગ્રહણ નથી કરતા શ્રી ગૌતમરામી-હે ભગવન! જે સ્વવિષય દ્રવ્યને જીવ ગ્રહણ કરે છે, તેઓને શું આનુપૂર્વીથી અનુકમથી ગ્રહણ કરે છે, અથવા અનાનુપૂર્વીથી ગ્રહણ કરે છે? આનપૂવને અર્થ છે ગ્રહણની અપેક્ષાએ સમીપના અનુસાર અને અનાનુપૂર્વી તેનાથી વિપરીત. 1 શ્રી ભગવાન હે ગૌતમ! આનુપૂવથી ગ્રહણ કરે છે-અનાનુપૂવથી ગ્રહણ નથી કરતા, અર્થાત ગ્રહણની અપેક્ષાએ આસન્નતાના અનુસાર ગ્રહણ કરે છે. આસન્નતાનું ઉલ્લંઘન કરીને ગ્રહણ નથી કરતા.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy