SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् पणतो यदा द्रव्यग्ररूपणं प्रति संक्रमणपरिवर्तनं भवति तदा तानि चरमाणि अनन्तगुणानि भवन्ति इति बोध्यम् , तदभिलापस्तु 'सम्बत्थोवे एगे अचरमे, चरमाई खेतओ असंखेज्जगुणाई दचओ अणंतगुणाई, अवरमं चरखाणि य दोवि विसेसाहियाई' इति बोध्यः “एवं जाव आयए' एवम्-पूर्वोक्तरीत्या यावत्-वृत्तस्य व्यत्रस्य चतुरस्त्रस्य आयतस्य च संस्थानस्य अनन्तप्रदेशिकस्य संख्येयप्रदेशावगाढस्य चरमाचरमादिविषयेऽल्पबहुत्वं संख्येयप्रदेशिकस्य संख्येयप्रदेशावगाढस्य परिमण्डलसंस्थानस्य प्रतिपादितं तथैव प्रतिपादयितव्यम् ! गौतमः पृच्छति-'परिमंडलस्स णं भंते ! संठाणस्स अणंतपएसियस्स असंखेज्जपएसोगाढस्स' हे भदन्त ! परिमण्डलस्य खलु संस्थानस्य अनन्तप्रदेशिकस्य असंख्येयप्रदेशावगाढस्य 'अचरमस्स य पुच्छा' अचरमस्य च चरमाणाञ्च चरमान्तप्रदेशानाम् अचरमान्तप्रदेशानाञ्च मध्ये कतरे कतरेभ्योऽल्पा बा, वहुका वा, तुल्या बा, विशेषाधिका वा भवन्ति ? इति पृच्छा, भगवान् आह-'जहा रयणप्पभाए' यथा रत्नप्रभायाः पृथिव्याश्वरमाचरमादिविषये अल्प बहुत्वं भणितं तथैव अनन्तप्रदेशिकस्य असंख्येयप्रदेशावगाढस्य परिमण्डलसंस्थानस्यापि अनन्तगुणा हैं, अर्थात् जब क्षेत्रप्ररूपणा से द्रव्य की प्ररूपणा संबंधी संक्रमण -परिवर्तन होता है, तब 'चरमाणि' अनन्तगुणा होते हैं । उसका कथन इस प्रकार हैं-सब से कम एक अचरम है, चरमाणि क्षेत्र से संख्यातगुणा और द्रव्य से अनन्तगुणा हैं । अचरम और चरमाणि दोनों मिलकर विशेषाधिक हैं । इसी प्रकार अनन्तप्रदेशी एवं संख्यातप्रदेशों में अवगाढ वृत्त, व्यस्त्र, चतु: रन और आयत संस्थान के चरम-अचरम आदि के विषय में अल्प-बहत्व समझना चाहिए। 'गौतमस्वामी-हे भगवन् ! अनन्तप्रदेशी और असंख्यातप्रदेशों में अवगाढे परिमंडल संस्थान के अचरम, चरमाण, चरमान्तप्रदेशों और अचरमान्तप्रदेशों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? भगवान् गौतम ! जैसे रत्नप्रभा पृथ्वी के चरम-अचरम आदि के विषय જ્યારે ક્ષેત્ર પ્રરૂપણાથી દ્રવ્યની પ્રરૂપણા સંબધી સમણ–પરિવર્તન થાય છે ત્યારે “ચર માણિ અનન્તગણું હોય છે. તેનું કથન આ રીતે છે–બધાથી ઓછુ એક અચરમ છે, ચરમાણિ ક્ષેત્રથી સંખ્યાતગણું અને દ્રવ્યથી અનન્તગણુ છે અચરમ અને ચરમાણિ બને મળીને વિશેષાધિક છે એજ પ્રકારે અનન્ત પ્રદેશ તેમજ સંખ્યાત પ્રદેશમાં અવગાઢ વૃત્ત ચુસ, ચતુરસ્ત્ર અને આયત સ સ્થાનના ચરમ-અચરમ આદિના વિષયમાં પણ અ૫ બહત્વ સમજી લેવું જોઈએ. - શ્રી ગૌતમસ્વામી હે ભગવન્ ! અનન્ત પ્રદેશી અને અસંખ્યાત પ્રદેશમાં અવગાઢ પરિમડલ સંસ્થાનના અચરમ, ચરમાણુ, ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશમાં કણ કેનાથી અલ૫, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન છે ગૌતમ ! જેવું રત્નપ્રભા પૃથ્વીના ચરમ-અચરમ આદિના વિષ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy