SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ૬૦૪ प्रतपिना चरमाचरमादि विषये ऽल्पबहुत्वं प्रतिपत्तव्यम्, किन्तु 'नवरं संकमेणंतगुणा' नवरम् - पूर्वा पेक्षया विशेषस्तु संक्रमे परिवर्तने अनन्तगुणानि भवन्ति इति वक्तव्यम्, तदमिलापस्तु पूर्वोकरीत्याऽवसेयः, ' एवं जाव आयए' एवम् - अनन्तप्रदेशिकस्य असंख्येयप्रदेशावगाढस्य परि मण्डलसंस्थानस्योक्तरीत्यैव यावत् - वृतस्य त्र्यत्रस्य चतुरस्रस्य आयतस्य चापि संस्थानस्य अनन्तप्रदेशिकस्य असंख्येयप्रदेशावगाढस्य चरमा दिविषयेऽल्पबहुत्वं बोध्यम् ॥ सू० ६ ॥ जीवादि चरमाचरमवक्तव्यता मूलम् - जीवे णं संते ! गइ वरमेणं किं चरमे अचरमे ! गोयमा ! सिय चरमे, सिय अचरमे, नेरइयाणं भंते ! गइ चरमेणं किं चरिमे अचरिमे ? गोयमा ! सिय चरमे लिय अवरसे, एवं निरंतरं जाव वेमाणिए, नेरइयाणं भंते! गइ चरमेणं किं चरिमा, अचरिमा ? गोयना ! चरिमा वि, अरिमा वि, एवं निरंतरं जाव वैमाणिया, नेरइए भंते | ठिई चरमेणं किं चरमे अचरमे ? गोयमा ! सिय चरमे सिय अचरमे, एवं निरंतरं जाव वेमाणिए, नेरइयाणं भंते ! ठिई चरमेणं किं चरमा, अवरमा ? गोयमा ! चरमा वि, अवरमा वि, एवं निरंतरं जाव वेमा में अल्प - बहुत्व कहा गया है, उसी प्रकार अनन्तप्रदेशी एवं असंख्यात प्रदेशों में अवगाढ परिमंडल संस्थान के चरम, अचरम आदि के विषय में भी अल्प बहुत्व समझ लेना चाहिए । विशेषता यह है कि संक्रम में 'अनन्तगुणा हैं, ऐसा कहना चाहिए । उसका उच्चारण पहले कहे अनुसार है । जैसा अनन्तप्रदेशी 'एवं असंख्यातप्रदेशों में अवगाढ परिमंडल संस्थान का अल्पबहुत्व कहा, वैसा ही वृत्त, त्र्यत्र, चतुरस्र और आयत संस्थान - अनन्तप्रदेशी एवं असंख्यातप्रदेशों में अवगाढ- का भी चरमादि विषयक अल्पबहुत्व जानना चाहिए विशेषता यह है कि यहां क्षेत्र से असंख्यातगुणा कहना चाहिये । सू०३|||| ચમાં અલ્પ બહુત્વ કહેલુ છે, તેજ રીતે અનન્ત પ્રદેશી તેમજ અસંખ્યાત પ્રદેશમાં અવગાઢ પરિમંડલ સ સ્થાનના ચરમ, અચરમ આદિના વિષયમાં પણ અલ્પ બહુ સમજી લેવુ' જોઈ એ વિશેષતા આા છે કે સક્રમમાં અનન્તગણુા खेभ ''हेवु लेई थे. तेनु, ઉચ્ચારણ પહેલા કહ્યા અનુસાર છે. જેવુ અનન્ત પ્રદેશી તેમજ અસખ્યાત પ્રદેશોમાં અવગાઢ પરિમ ડલ સ સ્થાનનું અલ્પ બહુત્વ કહ્યું તેવું જ આયત સસ્થાનનુ અનન્ત પ્રદેશી તેમજ અસખ્યાત પ્રદેશોમાં અપ મહત્વ જાણવું જોઈએ. ॥ સૂ॰ હું ૫ વૃત્ત, ગ્યુસ, ચતુસ્ર, અને અવગાઢ ચરમાદિ વિષયક
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy