SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रक्षापनासूत्रे पूर्वोपदर्शितरीत्या, यावत्-वृत्तस्य व्यवस्य चतुरस्रस्य आयतस्यापि संस्थानस्य चरमाचरमादि विषये अल्पवहुत्वं प्रतिपत्तव्यम् ! गौतमः पृच्छति-'परिमंडलस्स णं भंते ! संठाणस्स अणंतपएसियरस संखेज्जपएसोगाढरस' हे भदन्त ! परिमण्डलस्य खलु संस्थानस्य अनन्तप्रदेशिकस्य संख्येयप्रदेशावगाहस्य 'अचरिमस्त चरिमाण य चरगतपएसाण य अचरमंतपएसाण य' अचरमस्य च चरमाणाञ्च चरमान्तप्रदेशानाञ्च अचरमान्तप्रदेशानाश्च मध्ये 'दबट्टयाए पएसट्टयाए दबट्टपएसट्टयाए' द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्यतया 'कयरे कयरेहितो अप्पा चा, वहुया वा, तुल्ला बा, बिसेसाहिया वा ?' कतरे कतरेभ्योऽल्पा वा, बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'जहा संखेज. पएसियस्स संखेज्जपएसोगाढस्स' यथा संख्येयप्रदेशिकसंख्येयप्रदेशावगाढस्य परिमण्डल. संस्थानस्य चरमाचरमादि विषये अल्प बहुत्वं प्रतिपादितं तथैव अनन्तप्रदेशिकस्यापि संख्येयप्रदेशावगाढस्य परिमण्डलसंस्थानस्याल्पबहुत्वं प्रतिपादनीयम् किन्तु-'नवरं संकमे णं अणंतगुणा' नवरं पूर्वापेक्षया विशेषस्तु संक्रमे खलु अनन्तगुणा भवन्ति, अयं भावः क्षेत्रप्ररूख्यातप्रदेशी एवं असंख्यातप्रदेशों में अवगाह परिमंडल संस्थान के समान ही वृत्त, व्यस्त्र, चतुरस्त्र और आयत संस्थान का चरम-अचरस आदि संबंधी अल्प-बहुत्व समझ लेना चाहिए । गौतमस्वामी-हे भगवन् ! अनन्तरदेशी एवं संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान के अचरम, चरमाण, चरमान्तप्रदेशों और अचरमान्तप्रदेशों में से, द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा और द्रव तथा प्रदेशों की अपेक्षा कोन किसले अल्प, बहुत, तुल्य या विशेषाधिक है। । भगवान्-गौतम ! जैसे संख्यातप्रदेशी और संख्यातप्रदेशों में अवगाउँ परिमंडल संस्थान का चरण-अचरम आदि संबंधी अल्पबहुत्व निरूपित किया गया है, उसी प्रकार अनन्तप्रदेशी एवं संख्यातप्रदेशों में अवगाढ परिमंडल संस्थान का भी अल्पबहुत्व समझना चाहिए । विशेषता यह है कि संक्रम में અસંખ્યાત પ્રદેશમાં અવગાઢ પરિમંડલ સંસ્થાનના સમાન જ વૃત્ત, વ્યસ, ચતુરસ અને આયત સ સ્થાનને ચરમ–અચરમ આદિ સંબંધી અલ્પ મહત્વ સમજી લેવું જોઈએ. "! શ્રી ગૌતમસ્વામી–હે ભગવન્! અનન્ત પ્રદેશ તેમજ સંખ્યાત પ્રદેશોમાં અવગઢ પરિમંડલ સ સ્થાનના અચરમ ચરમાણુ, ચરમાત પ્રદેશ અને અચરમાન્ત પ્રદેશમાંથી દ્રવ્યની અપેક્ષાએ પ્રદેશોની અપેક્ષાએ અને દ્રવ્ય તથા પ્રદેશની અપેક્ષાએ કોણ કેનાથી અલ્પ, ઘણ, તુલ્ય અથવા વિશેષાધિક છે? શ્રી ભગવાન હે ગૌતમ! જેવું સંખ્યાત પ્રદેશ અને સંખ્યાત પ્રદેશમાં અવગાઢ પરિમંડલ સંરથાનના ચરમ-અચરમ અદિ સંબંધ અલ્પ બહુત્વ નિરૂપિત કરાયું છે. તેજ પ્રકારે અનન્ત પ્રદેશ તેમજ સંખ્યાત પ્રદેશોમાં અવગાઢ પરિમંડલ સંસ્થાનનું પણ અલ્પ બહુત્વ સમજવું જોઈએ. વિશેષતા એ છે કે સંક્રમમાં અનન્તગણ છે, અર્થાત્
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy