SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टोका पद १० सू. ५ विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम् १३९ उक्तावशिष्टाः सर्वे भङ्गाः प्रतिषेद्धव्याः, तथा वक्ष्यते-'पढमो तइओ नवमो इक्कारसमो य तिपएसे' प्रथमस्तृतीयो नवमः एकादशश्च भङ्गस्त्रिप्रदेशे भवति, अयं भावः-त्रिप्रदेशिके.स्कन्धे 'चरमः' इति प्रथमो भगः, 'अवक्तव्यः' इति तृतीयो भङ्गः, 'चरमौ च अचरमश्च' इति नवमो 'चरमश्च अवक्तव्यश्च' इति एकादशोभङ्गो भवति, शेपा भङ्गाः न संघटन्ते इति । गौतमः पृच्छति'चउपएसिएणं भंते ! खंधे पुच्छा' हे भदन्त ! चतुष्प्रदेशिकः खलु स्कन्धः किं चरमो भवति ? किं वा अचरमो भवति ? किं वा अवक्तव्यो भवति ? इत्यादि रीत्या पविंशति भङ्गालापः कर्तव्यः इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'चउपएसिए णं खंचे सिय चरमे १' चतुष्प्रदेशिकः खलु स्कन्धः, स्यात् कदाचित्-चरमो भवति, तथाहि यदा चतुष्प्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरवगाहते तदा चरमो भवति, स्थापना ६ पष्ठीवक्ष्यते, सचाय चरमत्वब्यपदेशः समश्रेण्या व्यवस्थितद्विनशावगाढद्विप्रदेशिकस्कन्धवद्वोध्या, किन्तु 'नो अचरमे २' चतुष्प्रदेशिकस्कन्धो नो अचरमो भवति, प्रागुक्तयुक्तेः, तृतीयभङ्गस्तु तत्र संघटते एवेत्याह-'सिय अवत्तव्वए, ३ कहना चाहिए। आगे कहेंगे-'त्रिप्रदेशी स्कंध में प्रथम, तृतीय, नवम और एकादशम भंग पाये जाते हैं। 'तात्पर्य यह है-त्रिप्रदेशी स्कंध में 'चरम' यह प्रथम भंग, 'अवक्तव्यः' यह तीसरा भंग, 'चरमौ-अचरम' यह नौवां भंग और 'चरम-अवक्तव्य' यह ग्यारहवां भंग होता है, शेष भंग घटित नहीं होते। श्रीगौतमस्वामी ! प्रश्न करते हैं-हे भगवन् ! चौप्रदेशी स्कंध क्या चरम है, अचरम है अथवा अवक्तव्य है ? इत्यादि प्रकार से छब्बीसों भगों को लेकर - प्रश्न करना चाहिए। भगवान-उत्तरदेते हैं-चौप्रदेशी स्कंध कथंचित् चरम होता है, क्यों कि जब वह समश्रेणी में स्थित दो आकाशप्रदेशों में अवगाढ होता है, तब वह चरम कहलाता है। उसकी स्थापना छठी आगे कही जाएगी। उस समय उसे अचरम नहीं कहा जा सकता, इस विषय में युक्ति पूर्ववत् समझलेनी चाहिए। मे त्रिदेशी मां 'चरम' से प्रथम At, अवक्तव्य. २. श्रीन भणी मावे “ચરમ અચરમ એ નવમે ભંગ અને “ચરમ અવક્તવ્ય એ અગીયારમે ભંગ થાય છે. બાકીના ભંગ ઘટિત નથી થતા. શ્રી ગૌતસ્વામી પ્રશ્ન કરે છે હે ભગવન્! ચૌપ્રદેશી અન્ય શું ચરમ છે, અચરમ છે અથવા અવક્તવ્ય છે ? ઈત્યાદિ પ્રકારથી છવીસ ભંગ લઈને પ્રશ્ન કરે જોઈએ. શ્રી ભગવાન ઉત્તર આપે છે–ચપ્રદેશી સ્કન્ધ કથંચિત્ ચરમ થાય છે, કેમકે જ્યારે તે સમશ્રેણીમાં સ્થિત છે આકાશ પ્રદેશમાં અવગાઢ થાય છે, ત્યારે તે ચરમ કહેવાય છે. તેની સ્થાપના છઠ્ઠી આગળ કહેવાશે. તે સમયે ચરમ નથી કહેવાતા. એ વિષયમાં યુક્તિ પૂર્વવત્ સમજી લેવી જોઈએ. ત્રીજો ભંગ તેમા ઘટીત થાય છે અર્થાત તે કથંચિત,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy