SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ.३ सू.११३ चन्द्रादिदेवानां विमानसंस्थानादिनि. ९६१ विमानस्याऽपि सैवाऽऽयामविष्कम्भपरिक्षेप-बाहल्यैः कियद्भिरिति पृच्छाऽऽस्ते ? भगवानाइ-'गोयमा! अडयालीसं एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं-चउवीसं एगसट्ठिभागे जोयणस्स बाहल्लेणं पन्नत्ते' हे गौतम ! अष्टचत्वारिंशतम्-एकपष्टिभागान् योजनस्याऽऽयामविष्कम्भाभ्याम्, तत् त्रिगुणितं सविशेष परिक्षेपेण, चतुर्विंशतिम् एकपष्टिभागान् योजनस्य बाहल्येन सूर्यविमानं प्रज्ञप्तम् इति । 'एवं गहविमाणे वि ? गोयमा! अद्धजोयणं मायामविक्खंभेणं सविसेसं परिक्खेवेणं कोसं वाहल्लेणं' एवं ग्रहविमानेऽपि पृच्छा ? भगवानाह-हे गौतम ! अर्धयोजनम् १ सविशेषम्-२ क्रोशम् ३ आयामविष्कम्भपरिक्षेप-बाहल्यैर्विद्धि इति । 'नक्खत्तविमाणेणं कोसं आयामविपखंभेणं-तं तिगुणं सविसेसं० परि० अद्धकोसं वाहल्लेणं पन्नत्ते' नक्षत्रविमानं और मोटाई भी हे भदन्त ! कितनी कही गई है ? तो इसके उत्तर में प्रभु कहते हैं 'गोयमा । अडयालीसं एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउविसं एगसहिभागे जोयणस्स थाहल्लेणं पल्णत्ते' हे गौतम ! एक योजन के ६१ भागों में से ४८ भाग प्रमाण सूर्यविमान की लम्बाई चौडाई है इस प्रमाण से कुछ अधिक तीन गुणी सूर्यविमान की परिधि है तथा एक योजन के ६१ भागों में से २८ भाग प्रमाण इसकी मोटाई है । 'एवं गहविमाणे वि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं बाहल्लेणं' ग्रहविमान भी आधे योजन का लम्बा चौडा है कुछ अधिक आधे कोश की इसकी परिधि है और एक कोश की इसकी मोटाई है 'णक्खत्तविमाणे णं कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परि० અને જાડાઈ હે ભગવન કેટલી કહેવામાં આવેલ છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री ४ छ है-'गोयमा अडयालीसं एगसठिमागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसटूठि भागे जोयणस्स बाहल्लेणं पण्णत्ते' गौतम ! ये योगनना ६१ मे मागीमाथी ४८ मतालीस ભાગ પ્રમણિ સૂર્ય વિમાનની લંબાઈ પહોળાઈ છે. આ પ્રમાણમાંથી કંઈક વધારે ત્રણ ગણી સૂર્ય વિમાનની પરિધિ છે. તથા એક એજનના ૬૧ એકસઠ ભાગેમાંથી ૨૮ અઠયાવીસ ભાગ પ્રમાણ સૂર્ય વિમાનની મેટાઈ (જાડાઈ) छ. 'एवं गहविमाणे वि अद्धजोयणं आयामविक्खंभेणं सविसेसं परि० कोसं बाह , ગ્રહ વિમાન પણ અર્ધા જનની લંબાઈ પહોળાઈ વાળું છે. અને તેની પરિધિ કંઈક વધારે અર્ધા ગાઉની છે. અને એક ગાઉની તેની જાડાઈ 8. 'णक्खत्त विमाणेणं कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं० बाहल्लेणं जी० १२१
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy